Book Title: Jain Siddhant Kaumudi
Author(s): Ratnachandraswami
Publisher: Bhairavdan Sethia
View full book text
________________
सेठियाग्रन्थमाला
(२६८)
धातुपाठ
७९ फोड भेदने । १०४ लास नर्त्तने ८० फंद किञ्चिन्चलने । १०५ लिंप लेपने ८१ फुर सञ्चलने
१०६ लेह स्खलनायाम् ८२ बुहा शब्दे
। १०७ लोक दर्शने ८३ ब्रूह
१०८ लोल उपधाले ८४ भर भरणे
१०६ वग्गा वल्गने ८५ भंज भञ्जने
११० बज वर्जने ८६ भंस अधःपतने १११ वड्ढ द्रौ ८७ भास दीप्तौ
११२ वत्त वर्त्तने ८८ भाम व्यक्तायां वाचि ११३ वद व्यक्तायां वाचि ८९ मन्त्र शुद्धौ
११४ वर स्वीकाराच्छादनयोः ९० मज्ज गर्वे
११५ वह प्रापणपीडनयोः ९१ मन्न अवबोधने ११६ वंद स्तुती ६२ माण पूजायाम्
११७ वाय वाचने ६३ मिला म्लानौ ११८ विंध ताडने ९४ मुंच त्यागे
११९ विडंब अनुकरणे ६५ रच रचनायाम् १२० वेद वेदने ६६ रस आस्वादनाक्रन्दनयोः १२१ वोल कम्पन ६७ रुह प्रादुर्भावे १२२ सक्क गतौ १८ रूव घटनायाम् १२३ सन सजीभवनासक्तिहह रोय अमिलाषे श्रद्वायां च
विसर्जनेषु १०० लज लजायाम् १२४ सद्द आह्वाने १०१ लव व्यक्तायां वाचि १२५ सद्द आस्वादने १०२ लंब ल बनायाम् १२६ सम शान्तौ १०३ ला ग्रहणदानयोः १२७ सव क्षरणे श्रवणे च
Aho ! Shrutgyanam

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328