________________
सेठियाप्रन्यमाला
वार्तिकपाठ
९६ उमगायोर्निरः ॥९७ उदस्ति॥९८ऊणे निरो जिगास्य॥ ०९ आयो माणे कर्मणि ॥ १०० उन्नेः विखवस्य वेः स्से ॥ १०१ आतदिभिदयोरिन्दस्यायि ॥ १०२ समुदो हि न्तो च ॥ १०३ अणोणतिन्तित्तात्तुतारेष्वेदः ।।१०४ एजो डे॥ १०५ मुंचस्य येऽनुस्वारस्य ॥ १०६ करादावस्यातः ॥ १०७ पात्कडात्सवस्य ॥ १०८ उस्सुयान्माण आयस्य ॥ १०६ अनुकरणधवलादिभ्यश्च॥११० पंसुलादिभ्यष्टिमंतार्थयोश्च॥ १९१ घरस्य तुत्तुमोः ॥ ११२ ममान्न ।। ११३ मेरादेःसलोपौ ॥ ११४ बुसद्दहाभ्यां माणस्यादेः ।। ११५ समः कुंचस्थाणितयोरनुस्वारस्य च ॥ ११६ जहस्ते ॥ ११७ समः कुंचस्य णे ॥ ११८ इगाणोर्जुजस्य गश्च ॥ १९६ पन्नवपन्जभुंजयच्चानां तारे ॥
॥ इति चतुर्थोऽध्यायः॥
इति सूत्रपाठः ॥
वार्त्तिकपाठः॥
पृष्टाङ्क
वार्तिक २१३ असालण भक्ष्ये वक्तव्यः ॥३४॥१४॥ २४ आमन्त्रणे डम् वक्तव्यः ॥२॥१८॥ ३८ इमात्सेर्डी साए: कचिवक्तव्यः ॥२१॥५७।। १४ उडजे वस्य चोपसंख्यानम् ॥१४॥२०॥ १७६ काहराभ्यां टू रलोपश्च वक्तव्यः ॥३॥३॥१२॥ २१५ किणस्योमियतव्वेष्विणस्य लोपोवाच्यः॥३।४।१.७॥
Aho ! Shrutgyanam