________________
जैनसिद्धान्तकौमुदी
(२५५)
वार्तिकपाठ
३७ गरुडासनादीनां सिद्धये मध्यपदस्य नित्यं वक्तव्यः
॥१॥४॥५॥ १२४ गिज्झादा च वक्तव्यः॥४।४।१४॥ ४८ गोर्गावो डीति वक्तव्यः ॥२॥२॥२॥ ९४ गोर्मिवक्तव्यः ॥२४॥४४॥ १४६ च्छंटस्य च्छोडो वा वक्तव्यः ॥१४।१३७॥ ८४ छाच चलौ वा वाच्यो ॥२४॥ २१६ जुंजस्य डाणोर्वक्तव्यः ॥४३।५७॥ २९ डावोर्वस्य लोपो वा वक्तव्यः ॥२॥१९॥ ११० तादइरिट च दो वक्तव्यः ॥२।४।१०४॥ १९९ तेणुदो वक्तव्यः ॥१॥३॥३४॥ १८० तिथंभत्यादेष्ठो वा वक्तव्यः ॥३३॥३६॥ २०० त्थरस्येते रेफस्योपसंख्यानम् ॥४।१।११॥ ९२ दीवादिभ्यो भवाद्यर्थे इचस्योपसंख्यानम् ॥२॥४८॥ २०१ धुणस्य वा वक्तव्यः ॥४॥श६२॥ १८१ मन्ने नस्य तो वा वक्तव्यरित्त ॥३३॥४५॥ १९० रंभस्य न्तेऽनुस्वारस्य लोपो वाच्यः ॥३।२।६।। २१६ विदाड्डो णिवक्तव्यः ॥३४॥३८॥ १९७ विपरिभ्यामदितयोश्चत्य जो वा बक्तव्य।४।१।२७॥ ८९ सपतेरेयणेजणौ वक्तव्यौ ।।।४॥ ११४ हे गच्छादीनामेर्वा वक्तव्यः ॥६॥१॥१३॥
॥ इति वार्तिकपाठः॥
Aho ! Shrutgyanam