________________
मेठियाघ्रंथमाला
धातुपाठ
॥ श्री।
७ अरह। योग्यतायाम् ।।
धातुपाठः ॥ १ अच्छ उपबेशने । २३ उंट संकोचने । २ अड भ्रमणे ।
२४ ऊह वितर्के । ३ अण प्राणधारणे । २५ एय कम्पने । ४ अप्पाह सन्देशकथने । । २६ एस इच्छायाम् । ५ अप्पिण अर्पणे । २७ कजल वुडने । ६ अय गतौ ।
२८ कड आवरणे ।
। २९ कड्ड व्यक्ताया वाचि । ८अरिह
३० कड़ढ आकर्षणे । ९ अस सत्तायाम् । ३१ कण्ण भेदने । १० अस भक्षणक्षेपणयोः । ३२ कत्त छेदनतन्तुसन्तानयोः । ११ अंछ आकर्षणे ।
३३ कत्थ श्लाघायांव्यक्तायां वाचिच। १२६ गतौ ।
३४ कस प्राप्तौ : १३ इ अध्ययने ।
३५ कस तनूकरणे । १४ इच्छ इच्छायाम् । . ३६ कस आकर्षणे १५ इध वृद्धौ ।
३७ कंडुय
गात्रविघर्षणे । १६ इंग चेष्टायाम् । ३८ कंडूय " १७ ईह इच्छायाम् । ३९ केत छेदने । १८ उज्झ उत्सर्गे । ४० कंद आक्रन्दने १९ उण प्रावरणे ।
४१ कंप कम्पने २० उंच कौटिल्ये। ४२ का करणे। २१ उच्छ सेचने । ४३ काय बन्धने । २२ उंज योगसेचनयोः । ४४ कास शब्दकुत्सायाम् ।
Aho ! Shrutgyanam