________________
जैनसिद्धान्तकौमुदी
सूत्रपाठ
डेभ्यो हेरेट् ॥३८ आदुपोवेभ्योलभस्यानुस्वारोऽतिसित्ताणमाणेषु॥३६ अत्तयोः केवलस्य ॥४० सासस्य मौ॥४१पादोहुप्पः ॥ ४२ अजस्य त्तिणक्॥४३वारावस्य याट् ॥४४ समो धस्तेः॥४५ इकाहादान्नायुसुहाभ्यश्चिडस्य ।।४६ भवस्येसावट्॥४७तकादिभ्योणङमपरको वात्तः॥४८ उवादयादिटो वा त्तययि ॥ ४६ न्तमाणयारातो जगेः ॥ ५० उवान्टु ते ॥ ५१ न्तस्य खावादियट् ॥ ५२ वेश्छड्डस्येयक ॥ ५३ कमस्य रिट ।। ५४ उदाऽति द्विरनिटः ॥ ५५ आतोरड़ गमे ॥ ५६ फासस्य ह्रस्वश्च ।। ५७ ककणाः स्त्रियामिट् ॥ ५८ अवस्य गुयेऽनुस्वारः ॥ ५६ गमादिभ्य एट सादीनाम् ॥ ६० इतो लोपः ॥ ६१ डिति टेः ॥ ६२ स्वराद्यस्य ॥ ६३ सुरभिदुरभ्यारस्य ।। ६४ संयुक्तेऽनुस्वारस्य ६. सुपः समासतद्धितयोः ॥६६ अव्ययाच ॥६७ सरिसस्य तयावययोः ॥ ६८ तये सस्य तः ।। ६६ तुमुमोः काममणयोः ॥ ७० एतकाभ्यां वतियस्योत्तरपदे ॥ ७१ चोरवणिजाभ्यामिजस्यादेः ॥ ७२ एतस्य तियत्तिलयोरतः ॥ ७३ आवतियस्यातश्च ।। ७४ अणंतादिभ्यः खुत्तोः कस्य ॥ ७५ गच्छादिभ्यः स्मान्मेः ॥ ७६ वेच्छदाहवाच्छेभ्यश्च ॥ ७७ अतेर्गच्छस्य गस्य ॥ ७८ असस्य तितुमिषु ॥ ७६ न्तन्तियास्वादेः ॥ ८० सिहमोष्वसस्य ॥ ८१ मौ वा ॥ ८२ इणयोरिजकुणयोः।। ८३ आसोग्य आदेः ॥ ८४ उदापेभ्योजः ॥ ८५ अत्यप्यवानांच॥८६णम्यनुस्वारस्य ॥ ८७ डंसस्य तो ॥८८ समारंभस्यैसेत्तासु ॥८९एदोद्भयामिन्जस्येतः ॥९० समो मुच्छे न्तिमयाः ॥ ६१ अग्वतिभ्यां व्ययस्य ॥ ६२ परेर्वा ॥ ९३ वेः किण इणस्य यैहयोः ॥ ६४ केवलादिते दीर्घश्च वा॥९५ चिणजिणयोश्च ।।
Aho! Shrutgyanam