________________
सेठियानंथमाला
(२५२)
सूत्रपाठ
हः॥४६ सुणस्य सवो णे ॥ ५० हुणस्य हवो वा ॥ ५१ ल्लियस्य णतयोर्लेली ॥ ५२ पाउगास्य रोणे ॥५३ स्थरथवयोर्वा योऽति॥५४ समो गोवस्य फः॥५५ वेर्विचस्य कोऽणि॥ . ५६ पयभजरुजानां गः ॥ ५७ भुंजस्यानुस्वारलोपश्च ॥ ५८ रजस्य जयोः ॥ ५६ गो रंगः ॥ ६० व्यतिभ्यां रिचस्य॥६१ विजस्यागणयोः ॥ १२ मायस्य वा ॥ ६३ प्राति पाचयस्य जः॥ ६४ समः खुभस्याति हः ।। ६५ तो गमत्थुणरमसरसुणहणानां लोपः॥
चतुर्थः पादः १ स्वराददातार्यत् ॥ २ धाहक्खको ॥३ उओइटदटौ यश्च ॥ ४ इणेत्योरनुस्वाग वा ॥ ५ मो व्यञ्जनादी पूर्वस्थ ॥६मणस्य ॥७ जहराममादीनामणुकोसादिषुमक॥ ८ चक्खारस्य सः ॥ ६ बहेमंगरकावणि ॥ १० मणादिभ्य ईतोऽसुट् ॥ ११ आनोऽवास्थ मक त्यादौ ।। १२न्तौ गिलादीनां यक्॥१३ अहेरेस्तो ॥ १४ गादीनामिजे॥१५ आग्घाझिययोर्हे ॥ १६ जादीनां तो ॥ १७ झियः मौ ॥ १८ पकप्पपणुल्लाभिधाराणां मवि।। १९दरपालपूजानां मौ॥२० पवित्तस्य न्ते ॥ २१ मिलिमिसेर्माणे दीर्घश्च ॥ २२ हस्ति च ॥ २३ प्रारघादीनांमाणे ॥ २४ जणादीनां न्ते ॥ २५ उंचादीनां वा न्तौ ॥ २६ खादीनां तौ ।। २७ ज्झादलयांरिजे ॥ २८ दलस्य हिमवाः ।। २६ बामौ ॥ ३० कहस्य हो। ३१ विगावदलयोर्माणे ३२लिप्पदादरिसानांन्ते॥३३ कोयः सिट ।। ३४ भूते काकरदकालमहातराणामटू ॥३५ अवादपस्वादेर्लोपोऽनुस्वारश्च गुरे ॥ ३६ जः स्साध्यैट् ॥ ३७बंधळंभहिं
Aho ! Shrutgyanam