SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ जैनसिद्धान्तकौमुदी (२५१) सूत्रपाठ के रलोपः ॥ ४९ सुवस्येणि सः ॥ ५० नेष्ठहस्य वोणे ॥ ५१ जयस्य कणि जये। तृतीयः पादः ॥ १ भावेऽणदाणणातयः॥२ अणहहाभ्यां णिः ॥ ३ उद्वादिभ्यो डिः ॥ ४ उपसर्गाद्धः ॥ ५ चयादाकः ॥ ६ आदेरिराके ॥ आमन्नात्करणे ॥ ८मुंचात्खगालोपश्च॥९क्खिसाभ्यां डायः । १० जुज्झात्तश्च ॥ ११ हणाचा ॥१२ हिंसाद्या च ॥ १३ खिजादिभ्य इयः ॥ १४ करस्येदिये॥१५ प्रातस्तौ वा ॥ १६ पानिपेभ्यो लोपो रः ॥ १७ निपाभ्यां डस्तेरादेः ॥ १८ इधाटो वा ॥१६ टोत्कसयोस्तौ॥२० सासस्यातः ॥ २१ धरस्य ॥ २२ वत्तस्य डौ ॥ २३ गेहो गिज्झस्य ।। २४ कीरस्य गमागयोहस्वः ॥ २५ जोयस्य तौ यलोपश्च ॥ २६ उदो मन्जस्यातयोगदतः ॥ २७ पापोरोःकरेऽणयोः ॥ २८ अवात्कमस्याणि को द्विः ॥ २९ धमस्य णावयोमस्य ॥ ३० उदो दी? णे ॥ ३१ दिसपासुजलभवचानां स्वार्थेच्छायां दिदिक्खा-पिवासा-बुभुक्रवा-लिच्छा-विवक्खाः ।। ३२ मकुंचादिभ्यो णाणौ गित् ॥ ३३ आविभ्यां क्विवाहा ।। ३४ इदिणयोः क्विकिणचिणानामयति ।। ३५ आऽणुपेभ्यो मिलो वाणे ॥ ३६ अवपरिभ्याम्सो वसस्य ॥ ३७ ते वस्योम् ।।३८इते वा ॥३६ दामीणस्तान्तस्य सपरेः॥ ४० आतो मुसस्याणयोमरिसः ॥ ४१ वेरति वीमंसः ॥ ४२ उदस्थंभस्य खंभः॥४३ सन्जस्य जग्गंगौ ॥ ४४ आणिज्जयोः सलहस्य मिलाहसलाहौ ॥ ४५ मिंचस्य सेकः ॥"४६ ईतः सिलीसस्यैत् ॥ ४७ संभस्य रोहः ॥ ४८ उपसर्गाद्धणस्याति Aho ! Shrutgyanam
SR No.009883
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorRatnachandraswami
PublisherBhairavdan Sethia
Publication Year1925
Total Pages328
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy