SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ सेठियाप्रन्थमाला (२५०) सुत्रपाठ योदः ॥ ७६ च्छुभमुज्कयोच्छूहमूहौ ॥ ८० दुहनिहयोधः ॥ ८१ समो दिहवियोः ।। ८२ च्छुहस्य स्पर्श तः ।। ८३ योजने जोयस्य डतो ॥ ८४ पाजलस्यादेरुदिते ॥ ८५ समो हरस्य हो घः ॥८६ वेरूद्धो वा णे ॥ ॥द्वितीयः पादः॥ १ अणिदिणककण ताराः कर्तरि ॥२ भविष्यति ससिस्सेणितः।।३लिंपादडः केवलात्॥४ इक्खादिभ्यो णणणौ।। ५ इरस्ताच्छील्ये॥ ६ नस्साद्रः ।। ७ पाद्भवादिसुः ॥८ तान्मन्तो भूते ।। ९ चालादियः ॥ १० वसात्तब्वः ॥ ११ अच करादिभ्यः कर्मणि ॥ १२ अजन्तेऽतोऽनुवारः ॥१३ कारादिषु च ॥ १४ करणे णः ॥ १५ पञ्चम्यां तोरः ॥ १६ अधिकरणेऽण् ॥ १७8ो डः ॥१८ निसदसपाभ्यां जाड़॥१९ इर्जाब्यतः ॥ २० मयस्यैः ।। २१ जणादत्पञ्चमीसप्तम्यो| जणस्य ॥ २२ जाणपलिमंथसहेभ्या डुः ।। २३ उपपदान्नावियाभ्याम् ।। २४ एस्तारे किणजिणयोरिणस्य ॥ २५ गज्जादिभ्यस्तारस्य बिरिटो ॥ २६ संमज्जात्तलोपे ॥ २७ गमस्य गो वाऽचि ॥२८ आतो घटस्यादेहः के॥ २६ इणि जुज्झस्य जझयोः ॥ ३० इणणकणप्रेरणासु बुज्झस्य ।। ३१ कुज्झस्यापणयोः ॥ ३२ प्रातः विखवस्य कखयोणे ॥ ३३ नेर्धातस्यादेः ॥ ३४ पाद्धंससस्य डे दधयोः ।। ३५ जावस्य यः ॥ ३६ घातस्य घन्तुघन्नू ॥ ३७ दिसस्य दक्खुः ॥३८ वियस्य विः।। ३९ लाभेच्छावति लिच्छुः ॥ ४० त्धुणस्य थवोऽणकेषु ॥ ४१ इन्जे च समः ॥ ४२ तब्वे थाः ॥ ४३ लिपस्य लेवोऽडकाणेषु ॥ ४४ अन्वाभ्यां वा णे ॥ ४५ लाउः सातः ॥ ४६ नेन्ह स्य हः के ॥ ४७ इतारयोर्वरसस्य वासः॥ ४८ पाभ्यां Aho! Shrutgyanam
SR No.009883
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorRatnachandraswami
PublisherBhairavdan Sethia
Publication Year1925
Total Pages328
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy