________________
जैनसिद्धान्तकौमुदी
(२४९)
सूत्रपार
१६ दराभ्यां नः॥२० विखझिझडील्लिपहाभ्योणः॥२१ एषामीणे ॥ २२ निरश्चिणात् ॥ २३ चयाविः ॥ २४ चुयादिभ्यो लोपः ॥ २५ वरसे रस्य ॥ २६ अन्वातो विसस्यादेः ॥ २७ आसमुभ्यां चिणस्य ॥ २८ हरिमस्यारः ॥ २९ उदः कत्तकसयोरादेरिर्वा ते ॥ ३० वेः कसस्य नित्यम् ॥ ३१ गश्च ।। ३२ उ: करादीनाम् ॥३३ वड्ढस्येततिषु ।। ३४अभेस्ति ॥३५ नेम्नतित्तामाणेषु ।। ३६ वरस्थाव्यापारे ।। ३७ निरो वा ॥ ३८ कडक्खडयोः पुर ए ॥ ३९ भवपसवहवानामूसवस्य त त्योः ॥ ४० वेरात प्रोः कडे ॥४१ समः कये कोऽनुस्वारस्य॥ ४२ उदः कसात्तस्य सो लोपश्च ॥ ४३ परेः कोसस्यादेस्ते ॥ ४४ गसस्य घः ॥ ४५ इते करादीनामादि बिना लोपः॥४६ जेमादीनां ह्रस्वः ॥ ४७ जोसस्य वा ॥४८ गिज्झस्य गढः॥ ४९गहादितो दी? वेतस्य ।। ५० वेश्चिगिच्छस्य तिकिटस्तेतयोस्तलोपश्च ।। ५१ हतयारन्यवहितयोः ।। ५२ ६हस्य दौ ॥ ५३ बिंदस्य छहः ॥ ५४ अतेष्ट्रठस्थः ॥५५ निर्विभ्यां तरत्थरयोश्छस्तथयोस्ते ।। ५६ उदस्थद्धस्य ॥५७ तिपदिप्पयोः पयोस्तः ॥५८ आतस्थरस्थ त्युः ॥ ५९ दोदिहतौ॥ ६० अगदीनामिस्ते ॥ ६१ इतो दिससिरयोरछा ॥ ६२ रुहविमोगदेर्दीर्घः ॥ ६. नेरीः ।। ६४ इरानिाम् ॥ ६५ पयमुंचमरसेभ्यस्तस्य कः ॥ ६६ मुंचरिचच्छिवविचेभ्यो बा॥ ६७ फसस्य फुडः मतस्य ॥ ६८ लंपस्य लोवः प्रेरणायाम् ॥ ६९ वहस्योहस्ते ॥ ७० भरस्य हुः॥ ७१ उदातो हरस्य सतस्य वा ॥ ७२ इते सिंचस्य सिक्कः ॥ ७३ भंजमजरुजविजेभ्यो मस्तस्य ॥ ७४ समष्ठो मज्जात् ॥७५ पाउणादीनां ते लोपः॥ बहामन्त्रस्य नयाः ॥ ७७ भिझस्य णे ॥ ७८ पज्जविनयोज
Aho ! Shrutgyanam