SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ मेटि ग्रन्यनाला (२४८) सूत्रपाठ हवः ॥१० इरादः ॥ ११ धावस्येतमाणयोर्यः ॥ १२ प्रा. तो दिहस्यादेलस्ते ॥ १३ योग्यशस्ययोर्मणिज गीयतयाः ॥ १४ पावगोवच्छिवठवनवेभ्यः ॥ १५ पतेरेरः ।। १६ करादियणचडौ ॥१७ किणादिभ्य इयः ॥ १८ डिच्चडित्तिमौ कः ॥ १६ किणसंखाभ्यामिजः ॥ २० खो उन्नः ॥ २१ जयो! वा ॥ २२ गमादिभ्यो डः ।। २३ सुदुभ्यों च ।।२४ ज्झामाभ्यामेजः ॥ २५ आतो दो वा ॥ २६ नेयः ॥ २७ दिसवु. जमवहेभ्यस्तयो डिदनिणितः ॥ २८ विखवाना सेटो वस्य लोपश्च ।। २६ एज्जे झो धः ॥ ३० मे लुगास्य लाः।। ३१ सलहत्य सघो डे ॥ ३२ नेहेगस्य हः ॥ ३३ सगिजहरस्य हेजः ॥ ३४ हुगस्य हवः ॥ ३५ होस्तवस्येव्यः ॥३६ गिबहादीनां डे दिः ॥ ३७ गिण्ह उह ह्हहाराहसाहानां झः॥ ३८ विदस्य जः ॥ ३६ सिंपत्य को णिच डः ॥ ४० इये सदो धो ढः ।। ॥ इति तृतीयोऽध्यायः॥ चतुर्थोऽध्यायः॥ प्रथमः पादः॥ १ भूते लेती॥२ अतो लोपातत्योः ॥३ पलेहत्येि।। ४ वेः परेरोचः ॥ ५ आले परयोवचौ वा ॥ ६ पाभ्यामुगात्तस्य डः ॥ ७ वरहराभ्यां च ॥ ८ सरादुपसर्गाड हो ॥ व्यापुराभ्यां करात् ॥ १० केवलाद्वा॥११ स्वरमरहरेभ्यश्च ।। १२ फासस्य पुलस्ते ॥१३ पयस्य पुः ॥ १४ निरः पुच्छस्यादुतः॥१५ आउडे पस्य वः ॥ १६ अनसादिभ्यः साहः ॥ १७ पुच्छतच्छतक्खमिरेभ्यश्च ॥ १८ ते : कमादिभ्यः॥ Aho! Shrutgyanam
SR No.009883
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorRatnachandraswami
PublisherBhairavdan Sethia
Publication Year1925
Total Pages328
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy