________________
जैन सिद्धान्तकौमुदी
स्तडूणस्य डिच ।। २७ गमगिण्हच्छिदुर्भिदेभ्यो वा ॥ २८डस्येडकंखाद्दीर्घश्व वा || २६ गिरहस्य लोपोऽडयोः ॥ ३० परेरति माणे || ३१ तुंतृणतव्वेषु घेत् ॥ ३२ उपसर्गादिये गिज्झः। ३३ वे श्चिन्तस्येरहितस्येयत्त्वोः ॥ ३४ अणोर्यस्य च ॥ ३५ तुत्तृणयोभ्छुभस्य छोहः || ३६ उमि समस्योस्त्थु स्य सेटः || ३७ दिसात्तव्वतारत्तुंतृष्णानां तस्य ठोऽदितः ॥ ३८ धुणस्य धूयः सेयस्य ॥ ३६ वेर्नेरदि तोः ॥ ४० वर से सस्य णोमोरनादेशे ॥ ४१ मुज्झस्य मोहोऽतव्वे कृति ।। ४२ ईरिये ॥ ४३ मंचात् तृणो णित् ॥ ४४ भुंजात्तारश्च ॥ ४५ अनिटी तत्तु ॥ ४६ दिसात् त्तुम् ॥ ४७ भुंजस्य भोस्ति ॥ ४८ यातो रंभस्य दत्तं सस्य ॥ ४९ ते दत् ॥ ५० अभेरुणे वंदस्य वा ॥ ५१ माणे वाय: प्रेरणायाम् ॥ ५२ वरसस्य वासस्ततोः ॥ ५३ उमि वा ॥५४ समाभ्यां सीयस्य सजः ॥ ५५ सुणस्य सोचः || ५६ अनिदोरुमृणयोः सोः ॥ ५७ कास्वस्थ यो वा त्तान्तयोः ॥ ५८ चयछिंदपिबभिदभुजहराणां डे चः ॥ ५६ परिचयस्य जः ॥ ६० टूवरोहयोः पः ॥ ६१ किडादिभ्यस्तयोर्यः ॥ ६२ पोऽनिटस्तपः ॥ ६३ ओः समस्य वस्तेतयोः || ६४ त्तत्तुमुमः क्रियार्थायां क्रियायाम् ॥ ६५ पलायादुमि सेटो यस्यैः ॥ ६६ नेर्जुजस्य योयः ॥ ६७ चरादण् च ॥ ६८देतौ वंदात् ॥ ६९ वच्चातुंतारतव्या डितः ॥ चतुर्थः पादः ॥
१ वर्तमाने न्माणावप्रधा ने ॥ २ आसादीणड ॥ ३ मस्यात्थमस्य न्ते लोपः ॥ ४ पाल्लियस्यादेः ||५ इतो दीर्घश्व वा माणे ॥ ६ न्तेज्जयोर्लीः ॥ ७ वे दो वस्तएमाणयोः ॥ ८ वच्चाद्भविष्यति च माणभ्चस्य क्खः ॥ पच्चक्खो माणे
(२४७)
Aho! Shrutgyanam
सूत्रपाठ