________________
(RE)
वकर्मणोरिज्जः ॥ ४१ कत्तादिभ्योऽत् ॥ ४२ कराद्वा ॥ ४३ गादिभ्यो यः ॥ ४४ अभिघट्टादिय: ।। ४५ घसाद ॥ ४६ किणादीनामादिरहितानामिज्जे लोपः ॥ ४७ उवाद्गमस्यन्ते ॥ ४८ तरस्य वा ॥ ४९ हः कत्तगिरहहहहवहानामति ॥ ५० करस्य वा ॥ ५९ करहर दिसानामीरादेः स्वरस्य ॥ ५२ गाहां ये ॥ ५३ परे न्तमाणयोर्न || ५४ गिण्हस्य चेप्पः ॥ ५५ खान्नाहोभ्य इज्जस्थ ॥ ५६ जिणान्मः प्रवर्त्तनायाम् ॥ ५७ द्दवस्य दुयः ॥ ५८ धरिसस्य धासः ॥ ५९ इज्जे दीर्घः फासस्य || ६० उदोपडिभ्यो मो मिणः ॥ ६१ न्ते परे ॥ ६२ लक्खाद्यस्येट् || ६३ वस्योस्तयोर्वचस्य ॥ ६४ आदेरस्य ॥ ६५ क्विस्य पोsडयो: ।। ६६ गमादीनामति द्विः ॥ ६७ जिणस्यचः ॥ ६८ त्थुणघुणसुणानां वः ॥ ६९ बन्धस्य झः ॥ ७० न्तेल भादेः ॥ ७१ हणस्य मः ॥
तृतीयः पादः ॥
सेठिया ग्रंथमाला
सूत्रपाठ
१ कृत् ॥ २ कत्तुरे ये पूर्वकाले त्तात्तृमुणेयाः ॥ ३ पाउकरादेः || ४ उपसर्गाड्डो वा ॥ ५ इप्रभृतिभ्यश्च ॥ ६ अतेरेय डे ॥ ७ पडेरेकादेशस्योत् ॥ ८ पतेर्दीर्घस्त इट् ॥ ९ ६ए ॥ १० पेसादेरियस्यादितः ॥ ११ पेहादिभ्यो यस्यैत् ॥ १२ इ: कायोः || १३ चयस्यादेः || १४ यागे जयस्य जिठः ॥ १५ छिक्कस्य त्तिदीर्घकलोपौ ॥ १६ गमभन्न दिसहणेभ्यस्तात्तुतव्वा डितोऽनिटो गन्नयोर्मः || १७ तात्त्वोरादितलोपः ॥ १८ छुभदिसमुंच परिभुंजल भेभ्यस्तुः || १६ परेश्वयात् त्तएः ॥ २० भुंजात्केवलात् ॥ २१ वसाच्च ।। २२ आतो गमात्तो वेट् ॥ २३ गमगिन्छुभदिवुर्मुचलभेभ्यस्त्तोरनुस्वारः ॥ २४ऊणस्य वा || २५ उदो धरात्तोः ॥ २६ छुभभुंजमुंचदिसलभेभ्य
Aho! Shrutgyanam