SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ जैनसिद्धान्तकौमुदी ह्रस्य यः ॥ १७२ इति पादः ॥ १७३ आतस्सुणेपूस ॥ १७४ निव्वरवरसयोस्तौ ।। १७५ आपाभ्यां सवस्य हो दिउर्भरणे वा ।। १७३ व्यञ्जनादेवः क्रियासमभिहारे || १७७ आदेः सस्वरस्य द्विः || १७८ द्विरुक्तस्या देवृद्धिः ॥ १७९ लबस्य पो बहुलम् ॥ १८० कमाप चकमः ॥ १८१ आवकरोति ॥ १८२ उपमानादाचारे || १८३ आये विजोविजुयो चा || १८४ विसस्य द्विः सस्य ॥ १८५ धुत्तादारः ॥ (२४४) सूत्रपाठ द्वितीयः पादः ॥ १ प्रेरणायामावः ॥ २ खमादीनामादेवृद्धिः ॥ ३ आवश्च करादिभ्यः ॥ ४ करग जोज लपज्जल विहडानामावे वा ५ ॥ कुप्पस्य पयोरिते च वः ॥ ६ पात्किखवस्य च्छः ॥ ७ आवे जादीनामेकादेशस्य ह्रस्वः || ८ ज्कामस्येले ॥६रूमो न स्य दयो । १० पजस्य पयः १९ अहेरुवाणि || १२ आतो जयोस्तों ॥। १३ औ च सुज्झस्य सोहः ॥ १४ पो डजिः ॥ १५ एन्तहिष्विर्डजे ॥ १६ बीहस्येज्जे भेसः सावस्य ॥ १७ भुंजस्य भोयो वा ॥ १८ पान्मुञ्चात्सस्य खड् ॥ १६ च्छोलादिभ्यो यः ॥ २० रजस्येंते चरंजः ॥ २१ न्ते वा ॥ २२ उमिज्जयोर्जियोर्यः ॥ २३ अहेरेरावन्तावयः ॥ २४ वा णे ॥ २५ अहेझ दीर्यो धातोः ॥ २६ एस्तारे ॥ २७ सादौ च ॥ २८ वस्य तन्वे लोपः || २९ अत्यभिप्पाभ्यामयति ॥ ३० आज्ञायामातः स्मसात्सेर्डिस् || ३१ व्वयस्य वः ॥ ३२ उज्जयामयोलोपौ ॥ ३३ न्हो ण आवस्य ॥ ३४ उपसत्य तः || ३५ नेव || ३६ पान्न || ३७ भमाडुः ॥ ३८ सहाय वः ।। ३९ बहस्य घो णमाणयोव ॥। ४० भा Aho! Shrutgyanam
SR No.009883
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorRatnachandraswami
PublisherBhairavdan Sethia
Publication Year1925
Total Pages328
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy