________________
सञ्यिानन्धमाला
(४४)
११६ बीहस्य भायभीयो तयि ॥ ११७ भयोऽसव्वमाणेषु ॥ ११८ भीस्ते ॥ ११६ ले वा ॥ १२० रियायेतो दीर्घः ॥ १२१ आतो भिंदस्यादेरेति दिः ॥ १२२ध्ययाभ्यां सस्यैति।। १२३ मन्नान्मेरेस् वा ॥ १२४ न्तेः समारंभात् ॥ १२५. रंभरक्खहणहरेषुः समासाः ॥ १२६ डेजयोर्भस्य झा रंभस्य ।। १२७ वच्चाच्छट्खडौ भविष्यति ॥ १२८ ओदादेरतश्छडि ॥ १२६ पवोच्छाद्विस्त्यादौ ॥ १३० इहो वहस्य ।। १३१ न्ते द्वित्वे ॥ १३२ इज्जे सिरस्य सो विउभ्या ।। १३३ ध्युयामिये ॥ १३४ सिव्वस्य स्से सीवः ॥ १३५हस्वो णेः सीवस्य न्तिमोमाणेषु ॥ १३६ सीजयोयजः ॥ १३७ होः स्सस्य क्वः ॥ १३८ उदात्करस्य क्खडः पाके ॥ १३६ पुरस्ते वा ॥१४० उवादुपकरणे खरोऽति ॥ १४१ योस्तिन्योराहः ॥ १४२ आहाल्लोप उच्च ॥ १४३ न्तायोरूवः ॥ १४४ हियोर्दीः ॥ १४५ समोऽजस्यातस्तेसुमाणेविणः ।। १४६ पादावस्याउणो वा ॥१४७पोवाभ्यामिक्खस्येहः ॥१४८ अवाद्यः ॥ १४६ वेणे ॥ १५० पात्वस्य छः॥ १५१ पटेर्माणे ॥ १५२ प्राज्ञायां पेहे हस्य ही ॥ १५३ अचान्मार्ग ॥१५४ आतः क्खो घचो वा ॥ १५५ ते घाः॥ १५६ विद्याभ्यां हिः के ॥ १५७ आघं भूते ॥१५८ इतेजयोराहः ॥ १५६ आतो यक् के।। १६० दश्च॥१६१ गिण्हस्य सस्सत्य केवलस्य वेच्छस्तेरिट् ॥१६२ सुगास्य सोच्छि: ॥ १६३ देच्छान्मेरीम् वा॥१६४ पचलजमाभ्यामायः स्वाथे।॥ १६५ एतिणेषु समो धो ह्रस्वः ॥ १६६ एतिधोवस्य ।। १६७ उदीरवेदसोभेभ्य इंसोरेदितः॥१६८ नेर्जरावा ॥१६६ दोहेहस्य त्यः ॥ १५० मा दो वा बत्तस्य ।। १७१ उपमर्गा
Aho ! Shrutgyanam