________________
जैनसिद्धान्तकौमुदी
सूत्रपाठ
५६ पतेविरौ ॥ ५७ इति पूर्वपरयोरेः ॥ ५८ विसमत्युद्यश्व ॥ ५६ न्तावेरखा ॥ ६० उदोजो भविष्यति ॥ ६१ न्तौ वेः॥ ६२ वेरदौ स्से ॥ ६३ अनोरेसादेरिम् ॥ ६४ पादीरस्य द्विस्तिकणेषु ॥ ६५ उवाद्जस्य तौ॥६६ न्तौ वेः ॥६७ पपलिभ्यां माणे तयोः ॥ ६८ समस्तुसस्यैति ॥ ६९ तसस्यैत्योः ॥ ७० दुसस्य माणे ।। ७१ न्तौ पात् ॥ ७२ उदः कसस्य वा ॥ ७३ रुंभस्येज्जे॥७४ लुभस्य तित्तयोः ।। ७५ वेहणस्य तीजयोः ॥ ७६ उसस्याति ॥ ७७ खुभस्य तौ॥ ७८ समो माणे ॥ ७९ पासस्येति ॥ ८० न्ते ययोश्चानोः ।। ८१ परेभंसस्य तौ ॥ ८२ परेरेस्तः ॥ ८३ प्रातः सवस्येणि ।। ८४ आत उसस्य तौ वा ॥ ८५ न्तौ जंपस्य च ॥ ८६ तिहिलोपमिहमाणेषु पासस्य ॥ ८७ भंसस्य केवलस्य तौ ।। ८८ अवाहालस्य तावादेः ॥ ८९ उदो डियो डास्त्याययोः ।। ९० अतेततिन्तेषदः कसस्यात ओत् ॥ ९१ वेः कीरस्य क्खिरः ॥ ९२ ग्यो जिग्घः ॥ ९३ णाणिज्जयोर्जिघः ॥ ९४ चिगिच्छस्यादेस्तः ॥ ९५ आति गस्य लोपः ॥ ९६ चिणस्याणयोरिणस्यायः ॥ ९७ वा न्तौ ॥ ९८ समो हेरुम् ।। ९९ जाणादीनां दी? वा तौ ॥१०० देवादिभ्यस्तेः ॥१०१ अाज्ञावर्त्तमानणिज्जेषु पियपियौ पः॥१०२प्रवर्तनायां वा॥ १०३ दक्खः संसोर्दिसस्य ॥ १०४ सस्सहेर्दच्छिः ॥ १०५ करादिभ्यः कृदाज्ञावर्त्तमानेष्वेः ॥ १०६ भविष्यति वा ।। १०७ अञ्चादिभ्यश्च ॥ १०८ आगमनमाभ्यां तौ ॥ १०६करादापसद्भयः ॥ ११० पुवाभ्यां न ॥ १११ नमादेरिर्मवि ॥ ११२ हिन्तयोनेरत् ॥ ११३ पवेस्तौ ॥ ११४ अयोऽण न्तीजहतारेषु ॥ ११५ फुटस्य टयोर्डस्तान्तहिप्रेरणासु ।
Aho! Shrutgyanam