________________
सेठियाग्रंथमाला
(२४२)
सूत्रपाठ
तृतीयोऽध्यायः॥
प्रथमः पादः॥ १ धातोः ॥ २ त्यादयः कर्तृकर्मणोः सकर्मकेभ्यो भाधकोंरकर्मकेभ्यः ॥ ३ आज्ञाभविष्यवर्तमानेषु तिन्तिसिहमिमवः ॥४ अम्हे समानाधिकरण उत्तमः ॥ ५ तुम्हे मध्यमः ॥ ६ शेषे प्रथमः ॥ ७ हिमिमोष्वतो दीर्घः ॥८प्रवर्तनायामेदिजौ ॥ ६ इजस्य वा ॥ १० इज्जासिहमिमवः ॥ ११ असादिभ्यो या ॥ १२ जाणहणाभ्यां वा ॥ १३ आज्ञायां तिन्त्योरुः सेहिलोपौ ॥ १४ कुणादिग्यः सेरुः ॥ १५ साहहंदाभ्यां डिस् ॥ १६ भविष्यति हिस्सौ त्यादिषु ॥ १७ भुंजात्खड्॥ १८ लभाद्धस्य तड् ॥ १६ मुंचसुणाभ्यां च्छिन तौ ॥ २० हिस्सादीनामिट् ॥ २१ असचयजाणण हेभ्यो यः ॥ २२ भणात्तेः ॥ २३ वः स्सस्य ॥ २४ परेधस्तेः॥२५ पावसाभ्यां वा ॥२६ एतष्ठः॥२७ वसात्तव्वस्य ॥ २८ कादेने ॥ २६ जो हेः ॥ ३० केवलात्सुणादुमूणयोः ॥ ३१ ग-. च्छात्सस्सस्य मेरम् ॥ ३२ मादौ हेरात् ॥३३ भूते इंसुः॥ ३४ अयादिभ्यस्त्था॥३५ असादिदीतौ ।। ३६ मोरुत्तमबहुत्वे सेट् ॥ ३७ करादिस्सम् ॥ ३८ कः सीः ॥ ३९ पुच्छादेर्वा । ४० बंधादीः ॥ ४१ भवस्य भुवीभुविमौ ॥ ४२ लभादिण। ४३ होर्डिसिः ॥ ४४ ताइस्य पंतावे ॥ ४५ बोरीः ॥ ४६आदेरीत्यवो द्विः ॥ ४७ वदादासीः ॥ ४८ इजः स्वार्थेऽपि॥ ४६ उपसर्गाः प्राक् ॥ ५० अच्छादेरतेरेः॥ ५१ पाद्भासासेः ॥ ५२ समेरंसि रसस्य ॥५३आदेरिदीदिमोषु दीर्घः।। ५४ पादेश्चिण मोहमाणानामेट ॥५५ पडिपतिपरिभ्यो यः ।।
Aho! Shrutgyanam