________________
जैनसिद्धान्तकौमुदी
(२४१)
भ्यस्तोः ॥ ६० इणो जडादिभ्यः ।। ६१ इय इस्सरादिभ्यः॥ ६२ अप्पाड होः कः ॥ ६३ उवमादिभ्योऽण ।। ६४ विद्यावडादियण च ।। ६५ विकारप्रधानयारणमयो॥६६ भिओचः शिष्ये ॥ ६७ ईरत्तादिभ्योऽभूततद्भावे करभवयोोंगे ॥ ६८ मोल्यादिभ्य ईतो लोपः ॥ ६६ अम्हादिषु दिसादः ।। ७० एतादारूयः सदृशे ॥ ७१ संख्यायां तिः कजतेभ्यः ॥ ७२ एतजतेभ्यः परिमाणे मन्तावत्तियतियत्तिलाः ॥ ७३ जादावन्ती च ॥ ७४ कादेवतियः ।। ७२ अनवधारणे एयावन्ती ।। ७६ पूरणे मः ॥ ७७ दुलिभ्यां डीयतीयतीयचणः ॥ ७८८ ?छात् ॥ ७६ त्यश्च तोः ॥८० संखेज्ञात्तिः ।। ८१ आभी. क्ष्ण्ये बह्वादिभ्यः सौः ॥ ८२ कुंभकादिभ्यः परिमाणे । एकात्सिः ॥ ८४ पञ्चमीसप्तमीभ्यां तौ ।। ८५ अभ्यावृत्ती संख्यार्थेभ्यः क्खुतीः ॥ ८६ एकात्स्सि ॥ ८७ प्रकारे हा तृ. तीवायाः ॥ ८८ जताभ्यां हहमौ ॥८६ धा च ॥६० इयरस्येहरा ॥ ६१ कादहाहमिहेगणाः ॥ ९२ इमस्यैत्यम् ।। दाणिमि सर्वस्य लोपः ॥ १४ त्या सप्तम्या इमादिभ्यः॥ ६५ इमाद्वहमी च ॥ ६६ एकात्तश्च ।। ६७ अहीहप्हवः कात् ।। १८ जपगामाभ्यामाए ॥ ६६ तादादोतयश्च ॥ १०० ८ई च जात ॥ १०१ अंजताभ्याम् ॥१०२ तस्मिन् काले दासत्यादिभ्यः ॥ १०३ इमागणगिहहुणादाणिमः ॥ १०४ आहेहिहिहियमः कजतेभ्यः ॥ १०५ चिरार्थकेष्वेवैवचौ ॥ १०६ सुप्तद्विताभ्यामिमिदीचिचियाः ॥ १०.७ इभादिभ्यश्चामापूर्वका ।।
॥ इति द्वितीयोऽध्यायः ॥
Aho! Shrutgyanam