________________
सेठियाप्रन्थमाला
(२४०)
सूत्रपाठ
५ अल्पे च ॥ ६ तत आगतः ॥ ७ तस्येदमपत्यं समूहो वृत्तिापारः ॥ ८ तत्रभवोऽधिकृतः ॥ ६ महादालयल्ल. ल्लियाः।।१०पोत्तादुल्लः॥११पयावत्यादीनां देरलोपोऽणिः ॥ १२ बद्धमुकयोरिल्ले॥१३ लोभादिभ्यस्ता॥१४ तयोर्यरतः॥ १५ सव्वणामादावन्तिः परिमाणे च ॥ १६ एकार्थकादागीणियेया असहाये ॥१७ पढमादिल्लः ।। १८ निसीहेरुचारणे कः ॥ १६ एयः साऽस्मै दीयते साऽस्य देवता ॥ २० इतस्तदस्य संजातं पत्तादिभ्यः ॥ २१ अतिशये तरः ॥ २२ कादिभ्यो निर्धारणे ॥ २३ इट्टो धम्म्यादिभ्यः ॥२४ इजस्थेरादिभ्यः ॥ २५ तदहति करोति ॥ २६ तेन निर्वृत्तं कीतं चरति व्यवहरति जीवति गृह्यते ॥ २७ णित्यहारयणादीनामुत्तरस्यादेवृद्धिः॥ २८ विरोयणादीनामहः पूर्वस्य ॥ २६ अदणी नक्षत्रेण युक्तः कालः ॥३० साऽस्मिन् पौर्णमासीति संज्ञायाम् ॥ ३१ वातात्तनोपहतमीनः ॥३२ चउछाभ्यां कस्य विः ॥ ३३ अप्पणादिचियेलियौ ।। ३४ वातादोलः ।। ३५ परात्कीयः ।। ३६ रायाण्णो यस्येत् ॥ ३७ कम्माण्णको । ३८ उदीईपडीईभ्यां गड् ॥ ३६ पाईतोणो दट् चेतः ॥ ४० पहादिभ्यस्तत्र साधुरेजण ॥ ४१ पासादिल्लस्तत्र शेते॥४२ उत्तरपदादहेरदीणौ ॥४३ मज्भान्मश्च॥४४ इदिणमन्ताश्च तदस्त्यस्यास्मिन् ॥ ४५ आउसाद न्तः॥४६ जयादिभ्य इणः॥ ४७ किमर्णः ॥ ४८ इलो गन्धादिभ्यः ॥ ४९ जडाया जडुलजडियालौ ॥ ५० रयात्सलः ॥ ५१ पम्हादिभ्यो लः॥ ५२ पालुर्दयादिभ्यः।।५३ उर्लज्जायाः॥ ५४ जसादिभ्योऽसिस्सी ॥६५ त्तत्तणौ तस्य भावः ॥ ५६ अरिप्रभृतिभ्यस्त्ता॥५७. जहातहाददियणौ ॥ ५८ तस्येयणि द्विः ॥ ५६ इमजतके
Aho ! Shrutgyanam