SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ जैन सिद्धांतnaat यावदर्थका मर्यादादी || १२ आभिमुख्यादावभिः ॥ १३ प्रभृतिना पञ्चमी ।। ९४ उवः सामीप्ये षष्ठया ॥। १५ कु. साष्टौ कुद् प्रथमया ॥ १६ निष्क्रान्तादौ पञ्चम्या निः ॥ १७ तत्पुरुषः ।। १८ भेदकं भेयेन कर्मधारयः || १६ तत्र पूर्ववत् ।। २० पत्तामोडादिषु परम् || २१ द्वितीया पत्तादिभिः ॥ २२ दपादीनां पत्तादौ || २३ तृतीयापञ्च नीरूसस्यश्च ॥ २४ सहरसृतीयया ।। २५ चतुर्थी तदर्थ्ये ॥ २३ पीच शेवे ॥ २७ कारादिभिश्च ।। २८ पुत्रवादयोऽहेन पया || २६ सप्तम्या अलोपः || ३० मत्सन्प्रथमायाः ॥ ३१ एयादाख्वे वा ॥ ३२ संख्यार्थकाः समानाधिकरणैः स माहारे || ३३ अनेकं समृहे || ३४ अन्यपदार्थे प्रथमा || ३५ अत्र लिङ्गमन्यपदार्थस्य ।। ३६ कचिद्व्यधिकरयेनापि || ३७ अस्मात्को वा ॥ ३८ इतके पूर्वस्य ॥ ३६ निषेधार्थकेोऽस्त्यर्थस्य लोपः ॥ ४० दिवाचका मध्ये ॥ ४१ एक दयः संख्यायां दसादिभिरधिकान्ताः ॥। ४२ जीवायो गाहादिभिर्गिण्हादीनामनुप्रयोगे ।। ४३ यानीक्ष्ण्यवीसोः ॥ ४४ गच्छादीनां पूर्वस्व दीर्घो द्वितीयस्येबहुलम् || ४५ दण्डादीनामतिशयेऽनुस्वारश्च ॥ ४६ उरसुहमज्झानां तृतीयार्थे च ॥ ४७ मासस्य नैरन्तर्ये ॥ ४८ दवात्सः || ४६ दिसिपरयोरोत् ॥ ५० अण्णस्य वा ॥ ५१ कोडेरात् ॥ (२३) सूत्रपाठ चतुर्थः पादः ॥ १ तद्धिताः || २ अदणिकेकणिले शियेयणिमेल्लकमेत्ताः ॥ ३ तद्वितेषु स्वराया डितः ॥ ४ स्वार्थी प्रथमायाः ॥ Aho! Shrutgyanam ●
SR No.009883
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorRatnachandraswami
PublisherBhairavdan Sethia
Publication Year1925
Total Pages328
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy