________________
सेठियाला
(२३८)
सूत्रपाठ
द्वितीयः पादः ॥
१ अतः स्त्रियां डाः || २ अधिगरणादिभ्यो डीः ॥ ३ अणश्च ॥ ४ इतोऽभावे णीः ॥ ५ मिक्लुप्रभृतिभ्यश्च ॥ ६ इंदादाणी पुंयोगे || ७ दिसाहिश्च ॥ ८ महातीः ॥ ६के पूर्वस्य हस्वोऽत हर्वा ।। १० सिस्समासयोर्णीति सलोपे ॥ ११ उता डीति प्रकृत्या ॥। १२ कर्त्तरि प्रथमा ।। १३ आमन्त्रणे च ॥ १४ अनुक्ते ॥। १५ कर्मणि द्वितीया ॥ १६ समयमार्गयोरभिव्याप्तौ ॥ १७ कर्त्तृकरणयोस्तृतीया ॥ १८सहार्थयोगे गुणीभूते ।। १६ आधारेऽपि ॥ २० गोत्तादिभ्योऽभेदे || २१ विनादियोगे || २२ प्रकारमुपेतालक्षणे ॥ २३ सम्प्रदाने चतुर्थी || २४ तुम गाद्यन्तेभ्यः || २५ कर्त्तरि च ॥ २६ तादर्थ्ये षष्ठो च ॥ २७ अपादाने पञ्चमी ॥ २८ मर्यादायामाति || २६ हेती ॥। ३० प्रभृत्यर्थयोगे ॥ ३१ शेषे षष्ठी ॥ ३२ समुदायादेकस्य पृथक्करणे सप्तमी च ॥ ३३ अन्तरायोगे च ॥ ३४ दूरान्तिकाद्ययैर्द्वितीयासप्तम्यौ च ॥ ३५ दिगः पञ्चमी च ॥ ३६ कर्त्रादौ कृति कर्मणि ॥ ३७णमोयोगे || ३८ सप्तम्यधिकरणे ।। ३६ क्रियालक्षक क्रियायाम् ॥ ४० हेस्वर्थयोगे सर्वाः प्रायेण ॥
तृतीयः पादः ॥
१ पदसामध्ये समासतद्धितौ ॥। २ समासे प्रथमानिदिष्टं पूर्वम् || ३ सुप सुपा वा ॥ ४ अव्ययीभावः ॥ ५ स नपुंसकमेकं च । ६ विभक्त पर्यादिष्वव्ययम् ॥ ७ अतिरतिकान्ते द्वितीया ॥ ८ अनुपडी वीप्सादिषु ॥ ६ असारश्ये यथार्यकानि । १० चेन जादयः समुच्चये ॥ ९९ आ
Aho! Shrutgyanam