________________
जैनसिद्धान्तकौमुदी
(२३७)
सूत्रपाठ
ऽतोतोम्हा॥४२ उत्येततयोरक्लीबेसः॥४३ तस्य लोपोवा॥ ४४ तस्य सस्सस्य सेर्वा ॥ ४५ कादिहितोरितो डओः ॥४६ इमकाभ्यां सेः स्मि वा॥४७ इमस्य सोतोऽयम्॥४८ स्त्रियामियम् ॥ ४६ तोत्थयोरेस् ॥ ५० मस्य तो हि-दाणि-ह-हंतरेषु ॥५१ मोणड् वा ॥ ५२ मस्य णो मि ॥ ५३ इणेऽण: ॥५४ स्सिस्सयोरो वा॥ ५५ आतः सि सव्वणामात्॥५६ जातयोरीवेणे ॥ ५७ अएस्ससीनामिमाकाजाताभ्यो डी से ॥ ५८ डेश्चेमादितोः ॥ ५६ स्सस्य डी ए ॥६० उतः क्लीथानमः ॥ ६१ अदितोरेकैकस्य णिती दीर्घश्च प्रकृतेः ॥ ६२ तेरनुस्वारोवा॥६३ दोरदितो?ः॥६४ डुवेडोण्णी कचित् ॥ ६५ इहीहितोऽणमिसुष्वोत् ॥ ६६ तेर्डोः ॥ ६७ णिश्च ॥ ६८ सादितश्चत्तारि चतुरः॥६६ रोश्च ओः॥७० पञ्चादिभ्यो लोपः ॥ ७१ संख्यायां तेः॥ ७२ संख्यावाचकादणमोहम् ॥ ७३ वीसादीनामानउईनां क्लीयत्वं प्रथमाद्वितीययोः ।। ७४ नानो नपुंसके ह्रस्वः ॥ ७५ अम्हस्य हमहमो सोतः॥ ७६ सातो वयम् ॥७७समो मेममममममः॥७८ सेतो णोः॥ ७९ सेणस्य मएमयौ ॥ ८० सातोतो ममाओममाहिता. वौ॥८१ सस्सस्य मममझमझाश्च ॥ ८२मौ ममं ॥८३ अणमोऽणो लोपः ॥ ८४ साणमोणेऽस्साकमौ ॥८५ मम्हि षा ससेः ॥८६ सोतस्तुम्हस्य तंतुमेतुममः ॥ ८७ बहुवचनेषु कुभतुज्झौ ।।८८ मिमौ च होलोपः॥८९ सेणस्य तु. मे ॥६० सातोतस्तुमाहितो॥ ६१ सस्सस्य ते-तव-तुझं "तुसं-तुहन्तुमाः ॥ ६२ अणमोऽमः ॥ ९३ गोडवम् ॥ ६४ डाबोरतः॥
Aho ! Shrutgyanam