________________
सेठिया ग्रंथमाला
(२३६)
सूत्रपाठ
ये॥१३८ जोयस्य वः॥१३६ ज्झामस्य तौवालोपः॥१४०धुक्खस्य कः ॥ १४१ लोलस्येन्जे ढः ॥ १४२ समश्चिट्ठस्य खः १४३ धोवस्य यः ॥ १४४ आतो रहस्य भस्तौ ॥ १४५ ओतरित्त च ॥
॥ इति प्रथमोऽध्यायः ॥१॥
द्वितीयोऽध्यायः।
प्रथमः पादः॥ १ नान्नः सुपः ॥ २ इदुतः पुंस्थतः॥३ आमन्त्रणोतो लोपः क्लीवे नित्यं पुंसि वा लोपोऽतो वा दीर्घः ॥ ४ युभ्यां च ॥५ अतोऽत्यन्त्यस्य ।। ६ न्तमन्तयोरीदुतोन्तस्य॥७ लोपेऽनुस्वार उतः ॥ ८ रायादिभ्य आत् ॥९मोऽणवा॥१० अदितोरणोः॥११ राये सेणस्य यस्य ना ॥ १२ सस्सस्य नो ॥ १३ न्तमन्ताभ्यामुः ॥१४ इणस्सयोर्डास डोसौनलो. पश्च ॥ १५ सेदणमो भवन्तस्स भे॥१६ तारादोः॥ १७तारस्य तुस्तृतीयादौ वा ॥ १८ रायस्याणमिह्योरिय॑स्य ॥ १६ इदुयामिणस्य णा॥ २० अत्ताप्पाभ्यां च ॥ २१ स्सस्य णोः॥२२जसादिभ्यःसोः॥२३ सुट् चेणस्य॥२४ कम्मधम्मयोरुरिणे ॥२५ अदितोर्णो वा ॥ २६ अएतः स्सणावावस्त्रियाम् ॥ २७ अतोत्स्सयोर्णात् ॥ २८ कचिदात्स्सः ।। २६ अतोऽवो डुतः॥३० यहोरकेरतः॥३१ णस्य स्त्रियामेः॥ ३२ आतवादितोरोक॥३३ आदीदूतांहस्वो मि॥३४स्सस्याए। ३५ मेरादीदृद्भयः ॥ ३६ आतो डेरीदृयां डिडू वाऽऽमत्रणे ॥ ३७ सम्वादयः सञ्चणामाः ॥३८ सचणामादत्येः ।। ३६ अनुस्वारस्येसिमः ॥ ४० इसिमणमः ॥ ४१ कजतेभ्यो
Aho! Shrutgyanam