________________
जैनसिद्ध न्तकौमुदी
मृत्रपाट
स्थ पचच्छिमपञ्चस्थिमी ॥८९ रातेरुत्तरपदस्यात् ॥ ८१ आन्मन्तस्य वः ॥ ८२ जसादिभ्यो वा ।। ८३ मातेच ॥ ८४. वस्सस्य बुसिमन्ते ॥८५ पङ्कादीनां संज्ञायां दीर्घः ॥ ८६थेरधीरसहायानामेरे रायानामेनः ॥ ८७ सफल फस्य हः ।। ८८ सुकुमारस्य सुगमलः ॥ ८१ इंगालादिभ्यो भवस्यादेखिः ॥ ९. दिसस्य रलावति ।। ९१ ईत्तादितः ॥ १२ लि. यस्य वा ॥१३ दोबिडीयतियतीयेषु ॥ ९४ तेरचणि च ।। २५ सव्यस्य सो दे ॥ ९६ जाणस्यादेयः ॥ ९७ आतो दहस्य डः ।। १८ सदस्यास्वादे दयोस्तो यः ॥ ९९ अातो दीवस्य दो लः कणतेतेषु ॥ १०० पादिजे ॥ १०१ वस्ययो वा।। १०२ ने कसायादेः ॥ १०३ खे तस्य छः ॥१०४ गिगहस्य धिंसुः १०५ णिच्चे चयोस्तियः ॥ १०६ गिहस्य गहघरहराः ॥ १०७ मेसजस्य हः ।। १०८ परिवाट्यो डः॥ १०६अहेरत्तस्य ठयी ।। ११० बीभत्यस्य छश्च ।। १११ डरयोर्लो लस्य रः॥ ११२ अलावुरिवोर्लोपः ॥ ११३ लुक्खादीनां हः ॥ ११४ पासो स्टस्य तः ॥ ११५ मणादायस्य मः ॥ ११६ पणस्य दिः ।। ११७ मडस्येल्ले ॥ १२८ उपमादीनामगि द्विः ॥ ११९ पयडेयः ॥ १२० दयादीनां चः ॥ १२१तीयस्य नः ॥ १२२ हिमि यः ॥ १२३ एति दिसस्य हः॥ १२४ माणे वा ॥ १२५ विप्पाभ्यां नमस्य वो न्तौ ॥ १२६उपसात्लडस्य यः ॥ १२७ लुणस्येने यः ॥ १२८ वहस्यहो झो दिश्च ॥ १२९ कर्मणि चाति ॥ १३० न्ते वा ।। १३१. विचस्य तिन्योः ॥ १३२ व्ययस्य चस्त्यादौ ॥ १३३ सुयश्य वस्तितयोः ॥ १३४ अभे रंजस्य गः ॥ १३५ अदितयोरिवं. कादेशे ॥१३६ किलामय वो न्तिकमगोः ॥ १३७ चयस्यको
Aho ! Shrutgyanam