SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ सठियाग्रन्थमाला सूत्रपाठ चरण ह ॥ २२ नो णः सर्वत्र ॥ २३ परिहे परयोः फलो। २४ प्रातपादीनां पस्य वः ॥२५ पिपीलिकाया अनादेः ॥२६ शुद्धपुरयोरुत्तरपदयोरादेः ।। २७ पउमस्य पोम्मः ॥ २८ य. शानः ॥ २९. रिकाः ॥ ३० जुहिहिले च ॥ ३१ आविले वाय ।। ३२ जुबल लावन योवस्य ॥ १३ उर्वसभस्य सातः ॥ ३४ परिवारे वरयोर्यलो ।। ३ दिवसे वसयोधहौ ।। ३६ उ. मिणपसिणयोः मिणस्य महः ॥ ३७ असिलेसे सस्य द्विरश्चेतः ॥ ३८ इलो पश्च ॥ ३९ महरडे हरयोर्यत्ययः ॥ ४०सणियमश्वरस्य च्छरो यमो लोपः ॥ ४१ यस्य चरे ॥ ४२. दकस्य दः ॥ ४३ सहसमानयोः सः ४४ णखपदस्य णप्फयः सात् ।। ४२ अहस्याण्डः ॥ ४६ तिपदे दस्थ तलोपी ॥ ४७ खंधादावारस्यावस्य लोपः ॥ ४८ पायरस्यांवगमणे यस्य यत्य खत्रयोश्च ॥ ४९. अधोरवधेस्य ॥ ५. आतारस्थागार गणारस्य ।। '५१ द्वयोरगन्तारः !॥ ५२ इज्जाया एसस्येमः ॥ ८.३ बिहवणाभ्यां पतेः फसौ ॥ ५४ उत्तेयस्य ॥ ५० पायरामूले यस्य ॥५६ दिवढ्ढाड्डाइजाष्ट्ठाः साकद यत्रयेषु॥ . असो पस्य कः ॥ ५८ इगे गत्य ।। ५१ चत्तालीसस्य साजतालीमी ।। ६० दोधी ।। ६१ या संस्थार्थक ॥ ३२. उजादसे ।। ६३ सदचः ।। ६४ पणाल्लोपः ॥ ६५ सत्तरेईश्च ।। ६६ चतुरचुलावसीतौ ।। २७ छस्य सोदसे ॥६८ सत्तस्य दोसादौ ।। ६९, सीर्याले ।। ७० दसस्य रलौ ॥ ७१ अहात्महर ॥ ७२ अ दृश्य हो थालयालीसयोः ॥ ७३ एकस्योणे अउणः समुदितस्य । ७४ थेरधीरपियानामिजे थधपाः ॥ ४२ इये मायस्य या !! ४६ उदियस्य वा ॥ ७७ अस्सिण्या इंजयोसलि।। ७८ इये सिलेसस्य सेसः ॥ ७९ अति पच्छिम Aho ! Shrutgyanam
SR No.009883
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorRatnachandraswami
PublisherBhairavdan Sethia
Publication Year1925
Total Pages328
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy