SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ जैन सिद्धान्तकौमुदी ६५ ममस्येदिययोः ॥ ६६ इति सड्ढाया ह्रस्वः ॥ ६७ जुवाणस्यातो वस्य द्विर्वा ॥ ६८ एदहिपुरयोर्वच्चे || ६६ कत्लुणस्यौत् ॥ ७० अङ्कादीनां मये ।। ७१ दिने पूर्वस्याति ।। ७२ एमिस्य || ७३ ईच कस्थ || ७४ इदेतस्य ॥ ७५ इमात्सस्य क्खः ७६ समानाच्छः ।। ७७ इमो लोपो वा तोहुणादिसेषु ॥ ७८ काद्देः ॥ ७३ आमोसादोसहे रोसस्य ॥ ८० तवि दुहो ह्रस्वः ॥ ८१ जहस्तिमाणणिज्जेषु ॥ ८२ उस्कस्य तोत्थहिंसु ॥ ८३ इणमादीनामेवे दीर्घः ॥ ८४ दलस्य है । ८५ मिलस्य ये ॥ ८६ पान्नायि वेः ॥ ८७ उतः सुस्सुसस्यान्त्यस्य ॥ ८८ उत्सिणस्य मौ ॥ ८९ एति दो ह्रस्वः ॥ ९० मोः ॥ ९९ आत इत् ।। ९२ पाद्यच्छः || ६३ नेर्जमस्य तिन्तित्तासु ।। ६४ पस्योणदेज्जागहिसवणासु ॥ ९५ सुत्तं वा ॥ ६६ एति समुदो धारस्य ।। ९७ लोलस्य स्से ॥ ९८ ॥ ६६ अपेरेरेति धि ।। १०० दो रुहस्योतो दीर्घः ॥ (२३३) सूत्रपाठ चतुर्थः पादः ॥ १ दोहो धः ॥ २ मोऽनुस्वारोऽवसानव्यञ्जनयोः ॥ ३ स्वरे वा ॥ ४ तस्य सवर्गीयपञ्चमः स्पर्शेषु ॥ ५ उदः सः ॥ ६धभेभ्यस्तस्य धः ॥ ७ सात्थः ॥ ८ अस्सादिषु संयुक्तस्थादिपूर्वयोर्लोपदीर्घौ ॥ ९ एतः कारेल्लस्येयः ॥ १० अनादेरसंयुक्तस्य को गयी ।। ११ धातृनां कण्णादीनाम् ॥ १२ बज्जादीनां वस्योस् || १३ पज्जादीनां पो वः ।। ९४ धादीनां धभयोहः || १५ मिलेच्छेच्छस्य क्खुः || १६ एतोऽताविलयोलोपः ॥ १७ पजाये जायस्य रियागः ॥ १८ मत्तिये तयोष्टी ॥ १९ तत्थस्य तहः ॥ २० गचजतदां यः ॥ २१ वमादीनां Aho! Shrutgyanam
SR No.009883
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorRatnachandraswami
PublisherBhairavdan Sethia
Publication Year1925
Total Pages328
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy