SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ मटियाप्रन्थमाला (२३२) कड़न्त प्र० ६ उपधायाः ।। ७ अश्चिक्खिल्लादीनाम् ||८ ग्रस्तंबूलस्य || ६ पुरुषे द्वितीयस्योत इः ॥ १० वेंटालिदियोरत् ॥ ११कूलस्य स्वश्च ॥ १२ आच्छादस्येते ॥ १३ हणस्य हस्य हुरिये ॥। १४ उतोरोदुनो लक्ष्य हिः कुतूहले ॥ १५aईन होतौ ॥ १६ विच्छ्रिये चोऽनुस्वारः ।। १७ उसियस्य ।। १८ इस्त्रोनियां प्रभृतिभ्यः ॥ १६ पडेरेकेन समासे दीर्घः || २० एर्यः कात्पूर्वः परो वा ।। २१ खण्डानारपदे || २२ जादयो व्यञ्जनान्ताः ॥ २३ कोरादोती ॥। २४नित्यादिरस्य वृद्धिः || २५ एमाणयोसिस्य प्रेक्षणे ॥ २६खडि भुंजस्य || २७ रुदस्यान्ततितिहिमाणेषु ॥ २८ दो चः || २६ शुकरादीनां त्यादौ । ३० गिव्हस्य स्वार्थे ॥ ३१मुंबस्य निन्तिमिच्छुखणत्तंतृणेषु ॥ ३२ आनो रहस्य तिताके || ३३ स्तुडस्येज्जे || ३४ गुह्रस्येते ॥ ३५ में तरस्य || ३६ च्छुभहभुंजसिंचानां डे || ३० प्रति चिगिच्छस्य || ३८ निरोऽभ्यवान्द्रागाम् || ३६ एत्पोरस्य कवे ।। ४० पितुप्रभृतीनामिः || ४१ सात्यक्वस्य ॥ ४२ पुत्र्वस्य पौ ॥ ४३ जतायामनन्तरस्य ॥ ४४ अर्जसादीनामुत्तरपदे ॥ ४५ चरेऽद्देराः || ४६ दिया निस्पोर नवोत्तरपदयोः ॥ ४७ आ पाणयोत् ॥ ४८ ओदणादारस्य || ४६ अवद्ग्गस्य वा ॥ ५० छवेरिये दीर्घः ॥ ५१ उज्बरस्योतो लोपः ॥ ५२ ईरुमुहे || ५३ अच्छेरः ॥ ५४ एकार्थकानां दसपण्णणseg दीर्घः || ५५ योश्च ॥ ५६ तेरेः ॥ ५७ चतोरतः पूर्वस्य ॥ ५८ चोः संख्यावाचके ॥ ५६ तरस्य के ॥ ६०सिस्येये ॥ ६१ मिसिरस्यादेरति ॥ ६२ तोनू ।। ६३ अजिनखेोऽणि ।। ६४ पडिहार्या आत एः ॥ Aho! Shrutgyanam
SR No.009883
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorRatnachandraswami
PublisherBhairavdan Sethia
Publication Year1925
Total Pages328
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy