SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ जनसिद्वांतकीमुदी (२३१) तीययोस्तृतीयचतुर्थयोश्च प्रथमतृतीयौ ॥ ३६ समानयोर्विरोधे परम् ॥ ४० षष्ठया अन्त्यस्य ॥ ४१ विशेषणं तदन्तस्य ॥ ४२ अनेकवर्गसित्सर्वस्य ॥ ४३ टकितावाद्यन्तयोः ।। ४४ एकस्मिन्नेकवचनम् ॥ ४५ तदन्यस्मिन् बहुवचनम् ॥ ४६ चतुझं न बहुवचनम् ॥ द्वितीयः पादः॥ १बहुलम् ॥ २ स्वरयारव्यवधाने प्रकृतिभावो लोपो वैकस्य ॥ ३ तदभावे सन्धिः ॥ ४ एकः पूर्वपरयोः ॥ ५ समानयोः पूर्वस्य सर्गः ॥ ६ वृद्धिरतः घरे परस्य ॥ ७ सवर्णे दीर्वः॥ ८वेरितोऽतेरतीः॥ ६ इदीदुदृतामसवर्ण पूर्वः॥१० तरहेभ्यश्व जझाः ॥ ११ उद्दर्निर्वीनां संयुक्त ।। १२ संयुक्ते हस्वः ।। १३ पत्तादिषु नित्यम् ॥ १४ आदिदुद्भयः स्वरे सुपि पूर्वसवर्णः ॥ १५ पितुप्रभृतीनामोरुत्यात् ॥ १६ अत्यरोः ॥ १७ अरोमि ॥ १८ अतोऽस्त्रियां हिस्तोतः कचित् ॥ १९. स्सस्य वा ॥ २० अहे व्यञ्जनस्य परसवर्णः ॥ २१ त्रयाणामव्यवधाने पूर्वस्य लोपः ॥ २२ समश्च ।। २३ अर्वस्य संयुक्तस्य॥ २४ उपसर्गस्य दीर्घात् ।। २५ निरः कमस्य ॥ २६ अभेद्धंसस्येन्जे ॥ २७ कमचिणतरपजानां द्वितीयः ॥ २८ आतो नवस्य नित्यम् ।। २६ नस्से दीर्घात् ॥ ३० नतीजयोः पविप्पाभ्याम् ॥ ३१ उतः पितुप्रभृतिभ्यो डडरमावामन्त्रणे ॥ ३२ तारादा डो लोपश्चारस्य । तृतीयः पादः॥ .. १ खुड्डस्य के दीर्घः ॥ २. इ: किरणभुजंगयोः॥३ चरमे रम्य ॥ ४ नगिगास्यादेः स्वरस्य.॥ ५ उर्मत्युलिंगस्य । Aho! Shrutgyanam
SR No.009883
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorRatnachandraswami
PublisherBhairavdan Sethia
Publication Year1925
Total Pages328
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy