________________
सेठिय ग्रंथमाला
(२३०)
"कृदन्त प्र०.
सूत्रपाठः॥
प्रथमोऽध्यायः॥
प्रथमः पादः ॥ १ अआइईउऊएओ स्वराः ॥ २ कखगघङ चछजझत्रटठडढगा-तथद्धन-पफबभम-यरलवसहा व्यसनानि ॥ ३ अइउ हस्वाः॥४ाईऊदीर्घाः॥ ५ वर्गोपरि बिन्दुरनुस्वारः॥ ६ स्वराणामन्त्यष्टिः ॥ ७ अन्त्यात्पूर्व उपधा ॥ ८ अप्रयुज्यमानः सफल इत् ।। ६ ड. प्रत्ययादिः ।। १० स्वारानन्तराणि व्यञ्जनानि संयुक्तम् ॥ ११ अधातुप्रत्ययोऽर्थवन्नाम ॥ १२ कृत्तद्वितौ च ॥१३ उदन्मिदिणेह्य एदतोदिहितो स्साणम्मीसवः सुप ॥ १४ क्रियायामश्चादयो धातवः ॥१५.पायान्ताश्च ॥ १६ द्वौ छौ प्रथममध्यमोत्तमाः ॥१७ एकवचनबहुवचने ॥ १८ सुपश्च ॥ १६ अव्ययम् ॥ २० अहादयः ॥ २१ अत्यादयश्च ।। २२ अमादितद्धितान्ताः ॥ २३ हेतुसम्बन्धकृदन्ताश्च ॥ २४ समासेऽमन्ताः ॥ २५ इकारान्ता दि. स्यादयः ॥ २६ करणप्रयोजकः कर्ता॥ २७ क्रियया कर्तुरिष्टं कर्म ॥ २८ अभेदान्वयि च ॥ २६ कर्मयुगविवक्षित चापादानादिभिः ॥ ३० व्यापारवत्करणम् ॥३१ कर्मान्वयेनेष्टं सम्प्रदानम् ।। ३२ विभागेऽवधिरपादानम् ॥ ३३ प्रा. श्रयोऽधिकरणम् ॥ ३४ अनेक नामैकार्थे समासः ॥ ३५
आदेदोतामदिदुतो हस्वाः ॥ ३६ अदिदुतामादेदोतोवृद्धिः॥ ३७ अदाताविदीताचुदती सवर्णी ॥ ३८ व्यञ्जनेषु प्रथमद्वि
Aho ! Shrutgyanam