________________
जैनसिद्धान्तकांपुर्वी
हुणस्य हवा वा ॥४॥३॥५०॥ गुणधातोहवादेशो वा स्यात् याप्रत्यये परे। हवण, हु. णणा
॥ इति कृदन्ले भावार्थप्रक्रिया ।।
यावन्तो यौगिकाः शब्दा लब्धा जैनागमे खलु। ते सर्व साविताः प्रायः, सरल सवात्तिकः ॥१॥ रूहेबु विकृता वर्दशकालादिभेदनः ।। विकृतिर्दर्शिता तेषा, स्वरव्यञ्जनयोः क्रमात् ॥२॥ गणेश स्वयं प्रासाद येरन ये तथाविधाः । शेषा नितातसंसिद्धा दृष्टभ्याः शब्दसंग्रहे ॥३॥
प्रशस्तिः । वर्ष चन्द्रदिशानिधिक्षितिमिले श्रीविक्रमस्याश्चिने, मासे शुलंदले शरदिलमिते तिथ्यां दशम्यां कुजे। श्रीमत्स्वामिगुलाबचन्द्रचरणार भोजालिरलेन्दुना,
स्थित्वा श्रीवयाणकेम्पनगरे पूर्गीकृता कौमुदी ॥१॥ ॥ इति श्रीलोङ्कागच्छान्तर्गतलिम्बडीसत्यदायति. लकायमानपूज्यपाद-श्रीगुलाबचन्द्रजित्स्वामिचरणाम्बुजचञ्चीक-मुनिश्री रसचन्द्र विरचितायां जैन सिद्धान्त कौमुद्यानुत्तराई
समाप्तम् ॥ ॥ इति श्री जैन सिद्धान्तकौमुदी [ ईमागधीदयाहारण]
समातिमा ।
Aho ! Shrutgyanam