Book Title: Jain Siddhant Kaumudi
Author(s): Ratnachandraswami
Publisher: Bhairavdan Sethia
View full book text
________________
मेठियाघ्रंथमाला
धातुपाठ
॥ श्री।
७ अरह। योग्यतायाम् ।।
धातुपाठः ॥ १ अच्छ उपबेशने । २३ उंट संकोचने । २ अड भ्रमणे ।
२४ ऊह वितर्के । ३ अण प्राणधारणे । २५ एय कम्पने । ४ अप्पाह सन्देशकथने । । २६ एस इच्छायाम् । ५ अप्पिण अर्पणे । २७ कजल वुडने । ६ अय गतौ ।
२८ कड आवरणे ।
। २९ कड्ड व्यक्ताया वाचि । ८अरिह
३० कड़ढ आकर्षणे । ९ अस सत्तायाम् । ३१ कण्ण भेदने । १० अस भक्षणक्षेपणयोः । ३२ कत्त छेदनतन्तुसन्तानयोः । ११ अंछ आकर्षणे ।
३३ कत्थ श्लाघायांव्यक्तायां वाचिच। १२६ गतौ ।
३४ कस प्राप्तौ : १३ इ अध्ययने ।
३५ कस तनूकरणे । १४ इच्छ इच्छायाम् । . ३६ कस आकर्षणे १५ इध वृद्धौ ।
३७ कंडुय
गात्रविघर्षणे । १६ इंग चेष्टायाम् । ३८ कंडूय " १७ ईह इच्छायाम् । ३९ केत छेदने । १८ उज्झ उत्सर्गे । ४० कंद आक्रन्दने १९ उण प्रावरणे ।
४१ कंप कम्पने २० उंच कौटिल्ये। ४२ का करणे। २१ उच्छ सेचने । ४३ काय बन्धने । २२ उंज योगसेचनयोः । ४४ कास शब्दकुत्सायाम् ।
Aho ! Shrutgyanam

Page Navigation
1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328