Book Title: Jain Siddhant Kaumudi
Author(s): Ratnachandraswami
Publisher: Bhairavdan Sethia

View full book text
Previous | Next

Page 285
________________ जैनसिद्धान्तकौमुदी सूत्रपाठ डेभ्यो हेरेट् ॥३८ आदुपोवेभ्योलभस्यानुस्वारोऽतिसित्ताणमाणेषु॥३६ अत्तयोः केवलस्य ॥४० सासस्य मौ॥४१पादोहुप्पः ॥ ४२ अजस्य त्तिणक्॥४३वारावस्य याट् ॥४४ समो धस्तेः॥४५ इकाहादान्नायुसुहाभ्यश्चिडस्य ।।४६ भवस्येसावट्॥४७तकादिभ्योणङमपरको वात्तः॥४८ उवादयादिटो वा त्तययि ॥ ४६ न्तमाणयारातो जगेः ॥ ५० उवान्टु ते ॥ ५१ न्तस्य खावादियट् ॥ ५२ वेश्छड्डस्येयक ॥ ५३ कमस्य रिट ।। ५४ उदाऽति द्विरनिटः ॥ ५५ आतोरड़ गमे ॥ ५६ फासस्य ह्रस्वश्च ।। ५७ ककणाः स्त्रियामिट् ॥ ५८ अवस्य गुयेऽनुस्वारः ॥ ५६ गमादिभ्य एट सादीनाम् ॥ ६० इतो लोपः ॥ ६१ डिति टेः ॥ ६२ स्वराद्यस्य ॥ ६३ सुरभिदुरभ्यारस्य ।। ६४ संयुक्तेऽनुस्वारस्य ६. सुपः समासतद्धितयोः ॥६६ अव्ययाच ॥६७ सरिसस्य तयावययोः ॥ ६८ तये सस्य तः ।। ६६ तुमुमोः काममणयोः ॥ ७० एतकाभ्यां वतियस्योत्तरपदे ॥ ७१ चोरवणिजाभ्यामिजस्यादेः ॥ ७२ एतस्य तियत्तिलयोरतः ॥ ७३ आवतियस्यातश्च ।। ७४ अणंतादिभ्यः खुत्तोः कस्य ॥ ७५ गच्छादिभ्यः स्मान्मेः ॥ ७६ वेच्छदाहवाच्छेभ्यश्च ॥ ७७ अतेर्गच्छस्य गस्य ॥ ७८ असस्य तितुमिषु ॥ ७६ न्तन्तियास्वादेः ॥ ८० सिहमोष्वसस्य ॥ ८१ मौ वा ॥ ८२ इणयोरिजकुणयोः।। ८३ आसोग्य आदेः ॥ ८४ उदापेभ्योजः ॥ ८५ अत्यप्यवानांच॥८६णम्यनुस्वारस्य ॥ ८७ डंसस्य तो ॥८८ समारंभस्यैसेत्तासु ॥८९एदोद्भयामिन्जस्येतः ॥९० समो मुच्छे न्तिमयाः ॥ ६१ अग्वतिभ्यां व्ययस्य ॥ ६२ परेर्वा ॥ ९३ वेः किण इणस्य यैहयोः ॥ ६४ केवलादिते दीर्घश्च वा॥९५ चिणजिणयोश्च ।। Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328