Book Title: Jain Siddhant Kaumudi
Author(s): Ratnachandraswami
Publisher: Bhairavdan Sethia

View full book text
Previous | Next

Page 281
________________ जैनसिद्धान्तकौमुदी (२४९) सूत्रपार १६ दराभ्यां नः॥२० विखझिझडील्लिपहाभ्योणः॥२१ एषामीणे ॥ २२ निरश्चिणात् ॥ २३ चयाविः ॥ २४ चुयादिभ्यो लोपः ॥ २५ वरसे रस्य ॥ २६ अन्वातो विसस्यादेः ॥ २७ आसमुभ्यां चिणस्य ॥ २८ हरिमस्यारः ॥ २९ उदः कत्तकसयोरादेरिर्वा ते ॥ ३० वेः कसस्य नित्यम् ॥ ३१ गश्च ।। ३२ उ: करादीनाम् ॥३३ वड्ढस्येततिषु ।। ३४अभेस्ति ॥३५ नेम्नतित्तामाणेषु ।। ३६ वरस्थाव्यापारे ।। ३७ निरो वा ॥ ३८ कडक्खडयोः पुर ए ॥ ३९ भवपसवहवानामूसवस्य त त्योः ॥ ४० वेरात प्रोः कडे ॥४१ समः कये कोऽनुस्वारस्य॥ ४२ उदः कसात्तस्य सो लोपश्च ॥ ४३ परेः कोसस्यादेस्ते ॥ ४४ गसस्य घः ॥ ४५ इते करादीनामादि बिना लोपः॥४६ जेमादीनां ह्रस्वः ॥ ४७ जोसस्य वा ॥४८ गिज्झस्य गढः॥ ४९गहादितो दी? वेतस्य ।। ५० वेश्चिगिच्छस्य तिकिटस्तेतयोस्तलोपश्च ।। ५१ हतयारन्यवहितयोः ।। ५२ ६हस्य दौ ॥ ५३ बिंदस्य छहः ॥ ५४ अतेष्ट्रठस्थः ॥५५ निर्विभ्यां तरत्थरयोश्छस्तथयोस्ते ।। ५६ उदस्थद्धस्य ॥५७ तिपदिप्पयोः पयोस्तः ॥५८ आतस्थरस्थ त्युः ॥ ५९ दोदिहतौ॥ ६० अगदीनामिस्ते ॥ ६१ इतो दिससिरयोरछा ॥ ६२ रुहविमोगदेर्दीर्घः ॥ ६. नेरीः ।। ६४ इरानिाम् ॥ ६५ पयमुंचमरसेभ्यस्तस्य कः ॥ ६६ मुंचरिचच्छिवविचेभ्यो बा॥ ६७ फसस्य फुडः मतस्य ॥ ६८ लंपस्य लोवः प्रेरणायाम् ॥ ६९ वहस्योहस्ते ॥ ७० भरस्य हुः॥ ७१ उदातो हरस्य सतस्य वा ॥ ७२ इते सिंचस्य सिक्कः ॥ ७३ भंजमजरुजविजेभ्यो मस्तस्य ॥ ७४ समष्ठो मज्जात् ॥७५ पाउणादीनां ते लोपः॥ बहामन्त्रस्य नयाः ॥ ७७ भिझस्य णे ॥ ७८ पज्जविनयोज Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328