Book Title: Jain Satyaprakash 1939 11 SrNo 52 Author(s): Jaindharm Satyaprakash Samiti - Ahmedabad Publisher: Jaindharm Satyaprakash Samiti Ahmedabad View full book textPage 3
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir શ્રી જેન સત્ય પ્રકાશ ક્રમાંક ૫૧ SERIES [ भासिर ५] ४३] [वष ५ : पुरातनार्वाचीन-इतिहास-प्रतिबद्धं श्रीईलादुर्गस्तवनम् प्रणेता--मुनिराज श्रीभद्रंकरविजयजी [गतांकथी चालु ] सहित्वा कृच्छं पञ्चनदमुलतानादिविषये वितीर्य प्राणिभ्यः स्ववदनविसारिश्रुतवचः । पताकां पुस्फोराहतमतमयीं यः क्षितितले प्रजीयाद् वै वादिव्रजगजहरिलब्धिविजयः ॥ ३६ ॥ ऐलद्रङ्गजधर्मिभावुकनृणां सन्मान्यविज्ञप्तिकां ___ सार्धं त्यागिवरैविनेयविसरैर्विद्याक्रियाकर्मठैः । पारावारनिधानशेवधिविधौ संवन्मितेऽत्रागमत् __चातुर्मासकृते सुलब्धिमुनिपः सस्वागतं सूरिराट् ॥ ३७ ॥ गाम्भीर्येण धनं घनाघननदं शौर्येण सिंहस्वरं माधुर्येण सुधारसं स्म जयति व्याख्यानवाण्या तदा । वैदग्ध्येन बहस्पति मुनिपतिः श्रीलब्धिसूरीश्वरः । नैर्मल्येन निशेशरश्मिनिकरं धैर्येण रत्नाकरम् ॥ ३८ ॥ भद्रक्षेत्रकबोधिबीजवपनी माया रजोहारिणी नृत्यद्धर्षुलभव्यकेकिपटली वाणी सुकादम्बिनी । भूस्पृक् चातकचित्तृषाप्रशमनी द्रङ्गे धवलके सद्धर्मामृतवाहिनी रयमयी श्रीलब्धिसृरिप्रभोः ॥ ३९ ॥ दृष्ट्वोपाश्रयजीर्णतां नवमहज्जैनाश्रमावश्यक ज्ञात्वा काव्यकलाकलापविदुरः श्रीलब्धिसूरीश्वरः। ट्टीपं द्वादशयुक् सहस्त्रमचिरं निर्मापयामास वै स्वङ्गे यद्धरपूर्जजैनजनतः सद्देशनाद्वारया ॥ ४० ॥ For Private And Personal Use OnlyPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 44