________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
શ્રી જેન સત્ય પ્રકાશ
ક્રમાંક ૫૧
SERIES
[ भासिर ५]
४३]
[वष ५ : पुरातनार्वाचीन-इतिहास-प्रतिबद्धं
श्रीईलादुर्गस्तवनम्
प्रणेता--मुनिराज श्रीभद्रंकरविजयजी
[गतांकथी चालु ]
सहित्वा कृच्छं पञ्चनदमुलतानादिविषये
वितीर्य प्राणिभ्यः स्ववदनविसारिश्रुतवचः । पताकां पुस्फोराहतमतमयीं यः क्षितितले
प्रजीयाद् वै वादिव्रजगजहरिलब्धिविजयः ॥ ३६ ॥ ऐलद्रङ्गजधर्मिभावुकनृणां सन्मान्यविज्ञप्तिकां
___ सार्धं त्यागिवरैविनेयविसरैर्विद्याक्रियाकर्मठैः । पारावारनिधानशेवधिविधौ संवन्मितेऽत्रागमत्
__चातुर्मासकृते सुलब्धिमुनिपः सस्वागतं सूरिराट् ॥ ३७ ॥ गाम्भीर्येण धनं घनाघननदं शौर्येण सिंहस्वरं
माधुर्येण सुधारसं स्म जयति व्याख्यानवाण्या तदा । वैदग्ध्येन बहस्पति मुनिपतिः श्रीलब्धिसूरीश्वरः ।
नैर्मल्येन निशेशरश्मिनिकरं धैर्येण रत्नाकरम् ॥ ३८ ॥ भद्रक्षेत्रकबोधिबीजवपनी माया रजोहारिणी
नृत्यद्धर्षुलभव्यकेकिपटली वाणी सुकादम्बिनी । भूस्पृक् चातकचित्तृषाप्रशमनी द्रङ्गे धवलके
सद्धर्मामृतवाहिनी रयमयी श्रीलब्धिसृरिप्रभोः ॥ ३९ ॥ दृष्ट्वोपाश्रयजीर्णतां नवमहज्जैनाश्रमावश्यक
ज्ञात्वा काव्यकलाकलापविदुरः श्रीलब्धिसूरीश्वरः। ट्टीपं द्वादशयुक् सहस्त्रमचिरं निर्मापयामास वै
स्वङ्गे यद्धरपूर्जजैनजनतः सद्देशनाद्वारया ॥ ४० ॥
For Private And Personal Use Only