Book Title: Jain Dhatu Pratima Lekh Part 1
Author(s): Kantisagar
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
v
]
[ जैन धातु प्रतिमा लेख
सम्वत १८७६ वर्षे शाके १७४२ प्र० वैशाख शुक्ल अक्षयतृतीयां भौमे श्रीबृहत्खरतरभट्टारकगच्छे दादाजी श्रीजिनकुशलसूरिजी चरण न्यासेयं श्रीनागपुर समीपस्थ करमणा प्रामे भट्टारक श्रीजिनहर्षसूरिजी विजयराजे प्रतिष्ठितं ।
३५०
सम्बत १८७६ वर्षे शाके १७४२ प्र० आषाढ़मासे शुक्लपक्षे नवम्यां तिथौ भृगुवासरे खरतरगच्छे भट्टारक दादाजी श्रीमत जिनदत्तसूरिजौ चरणोन्यास्सेऽयं श्रीअहिपुर समीपस्थ करमणाग्रामे स्थापित समस्त श्रीसंघेन प्रतिष्ठितं शुभं भवतु ।
सम्वत १८८५ मिती फाल्गुन सुदि ३ रवौ श्री पार्श्वनाथस्य श्रीशुभस्वामिगणधरबिम्बं प्रतिष्ठितं भ० । श्रीजिनहर्षसूरिभिः ।। बृहस्वरतरगच्छे कारित बालूचरवास्तव्य श्रीसंथेन ।
३५२
सम्वत १८८५ फाल्गुन सुदि ३ रवी शिखरगिरौ श्रीसिद्धचक्रमिदं प्रतिष्ठितां भा० श्रीजिनहर्षसूरिभिः । श्रीबहल्खरतरगच्छे कारितां । ५....""पूरनचन्द्रेन ।
३५३ सम्बत १८८६ मिते माघ शुक्ल दशम्यां १० तिथौ श्री गौडीपार्श्वनाथस्यद्विभूमियुक्तचैत्यं श्रीबालूचरपुरवास्तव्य दूगड़गोत्रीय श्रीप्रतापसिंघेन कारितं प्रतिष्ठितं च श्री खरतरगच्छेशः जे० यु० भ० श्रीजिनहर्षसूरीणामुपदेशात् । उ । क्षमाकल्याणगणीनां शिष्येणेति
३४६ दादावाड़ी करमरमा नागपुर । ३५० आदिनाथ जैनमन्दिर भायखला बम्बई। ३५१ सम्मेद शिखर मन्दिर मधुवन । ३५२ सम्मेदशिखर मन्दिर मधुवन । ३५३ सम्मेदशिखर मन्दिर मधुवन ।
"Aho Shrut Gyanam"

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144