Book Title: Jain Dharm Prakash 1910 Pustak 026 Ank 09 10
Author(s): Jain Dharm Prasarak Sabha
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 3
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री जैनधर्म प्रकाश. ततः प्रसन्नहृदया गुरवस्तेच्यो गृहस्थावस्थोचितं साधुदशायोग्यं च प्रतिपादयन्ति धर्ममार्ग । ग्राहयन्ति . तउपार्जनोपायं महायत्नेन । यत को जत्राः सद्धर्मसाधनयोग्यत्वमात्मनोऽनिवषद्भिवद्भिस्तावदिदमादौ कर्तव्यं नवति । यत सेवनीया दयालुता । न विधेयः परपरिनवः । मोक्तव्या कोपनता । वजनीयो मुर्जनसंसर्गः । विरहितव्यानिकवादिता। अन्यसनीयो गुणानुरागः । न कार्या चौर्ययुधिः । त्यजनीयो मिथ्याजिमानः । वारणीयः परदाराजिबाषः । परिहर्तव्यो धनादिगवः। विधेया दुःखितःखत्राणेळा । पूजनीया गुरख ।। वंदनीया देवसङ्घाः । सन्माननीयः परिजनः । पूरणीयः प्रणयिलोकः । अनुवर्तनीयो मित्रवर्गः । न नापणीयः परावर्णवादः । गृहीतव्याः परगुणाः । बजनीयं निजगुणविकत्यनेन । स्पर्तव्यमणयोऽपि सुकृतं । यतितव्यं परार्थे । संनापणीयः प्रयमं विशिष्टलोकः । अनुमोदनीयो धार्मिकजनः। न विधेयं परमर्मोघट्टनं । नवितव्यं सुवेपाचारैः । ततो नविष्यति जवतो सर्वसधर्मानुटानयोग्यता। उपमितिनवप्रपञ्चा कथा. પુસ્તક ૨૬મું માગશર-પિસ, સંવત ૧૯૬૭. શાકે ૧૮૩૨. અંક ૯-૧૦ મો. मृषावाद निषेधक पद. (मे गुण वीरतणे न विसई-मे २॥1.) સત્ય વદે વાહ ભવિ પ્રાણી, સત્ય સને શણગારરે, સત્યથી અગ્નિશિખા હેય પાણી, જળ ત્યાં સ્થળ નિરધારે. સભ૦ ૧ સાચાને કદી આંચ ન આવે, સાચે સુજસ ગવાયરે; સીતા દમયંતી પાંચાળી, સાચી સતિ ગણાયરે. સાથ૦ ૨. જુઠાનો વિશ્વાસ ન રાખે, કોઈ ન લે તસ છાંય; જો વાત વાતમાં સુંઠે, ભયથી કંપે કાયરે, સત્ય૦ ૩ For Private And Personal Use Only

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 68