________________
जैन दर्शन में प्रमाण मीमांसा
[299
५३ --विसोहि मग्गएण पडुच्च चउदस जीवहाणा पन्नत्ता... | सम० १४ । ५४ -- प्रवल मिथ्यात्वोदये काचिदविपर्यस्तापि दृष्टिर्भवतीति तदपेक्षया मिथ्यादृष्टेरपि गुणस्थानसम्भवः । - कर्म ०
५५- भग० जोड़ पर ।
शेषं सम्यग् श्रद्धत्ते, सम्यग्
५६~यः एक तत्त्वं तत्त्वाशं वा संदिग्घे, मिथ्यादृष्टिः, सम्यक् मिथ्यात्वीति यावत् । - जैन० दी० ८४ | ५७ - मिथ्यात्वमोहनीयकर्मारणुवेदनोपशमक्षय क्षयोपशमसमुत्थे आत्मपरिणामे । - भग० वृ० ८|२|
५८-तत्त्वार्थ श्रद्धान सम्यक्त्वस्य कार्यम्, सम्यक्त्वं तु मिथ्यात्वक्षयोपशमादिजन्यः शुभ आत्म-परिणामविशेषः । - धर्म प्रक० २ अधिकरण । 1
५ε- तत्त्वा० श्लो० पृ० २५६ |
६०-- विभंग नाणी कोय रे, दिशा मूढ़ जिम तेह स्यू ।
सगलां नैं नहिं कोय रे, एहवूंं इहां जणाय है ॥
: तीन
-भग० जोड़ ३, ६, ६ २६. ।
१ - न्याया० ४ ।
२--भग० ४१३|
३ -स्था० ५|३|
४- प्र० प्र० ११३
५नं० २-३
६---प्रमा० मी० ११४
७ - अन्तःकरण की पदार्थाकार अवस्था को वृत्ति कहते हैं ।
वेदान्त में ज्ञान दो प्रकार का है - साक्षि ज्ञान और वृत्ति- ज्ञान । अन्त:
करण की वृत्तियो को प्रकाशित करने वाला ज्ञान 'साक्षि-ज्ञान' और साक्षि- चैतन्य से प्रकाशित वृत्ति 'वृत्ति-ज्ञान' कहा जाता है।
६- मित्तु न्या० २।२ ।
१० - ४० न० २ व जैन० तर्क पृ० ७०