Book Title: Jain Darshan me Praman Mimansa
Author(s): Chhaganlal Shastri
Publisher: Mannalal Surana Memorial Trust Kolkatta
View full book text
________________
जैन दर्शन में प्रमाण मीमासा
[२२५ १८-सर्वे शब्दनयारतन, परार्धप्रतिपादने ।
स्वार्थ प्रकाशने मात-रिगे जाननयाः स्थिताः ॥-मी० श्लो० वा. २०-द्रव्याधरवेनाभयणे तदन्यतिरेकादभेटवृत्तिः। पर्यायार्थत्वेनाश्रयणे परम्परं पतिरेकेऽपि एकत्वाध्यारोपः, ततश्च अभेदोपचारः।
-तत्त्वा० रा० ४१४२ २१-तरथ नत्तानि नाणाई ठप्पाइ' ठवणिज्जाई', णो उद्दिसति, णो
महिमंति, पो प्रणुएणविजंति, सुयनाणस्स उद्देसो, समुई सो,
अणुएणा, न्ययुयोगी य पवत्तइ ।-अनु० २ २२ स्याद्वाद और नय-शब्द बोधजनक है इसलिए आगम हैं। २३-श्रुत स्वार्थ भवति परार्थ च-जानात्मक स्वार्थ-वचनात्मक परार्थ,
तद भेटा नयाः।-सर्वाः सि० २४-प्रत्यक्षेणानुमानेन, प्रसिद्धार्थ प्रकाशनात् ।
परस्य तदुपायत्वात्, परार्थत्वं द्वयोरपि ।।-अनुमान-प्रतीत प्रत्याय यन्नेवं वचनयति---"अग्निग्त्र धूमात् ".. प्रत्यक्षप्रतीत पुनर्दर्शयन्ने
तावद् वक्ति-पश्य राजा गच्छति । न्याया० टीका १११ २५-प्र० वा०-११७ २६- ब्रह्म० शा० २२२।११ २७-शुद्ध द्रव्य समाभित्य, सग्रहस्तदशुद्धितः ।
नैगग-व्यवहारी स्तः, शेपाः पर्यायमाश्रिताः।। -सन्म० टी० २७२ २८-भग० १८॥ २६-चान्दो० उप० ६४ ३०-भग० १७१२। ३१-यो वस्तूनां समानपरिणामः स सामान्यम् , सच सामान्यपरिणामो
ऽसमान परिणामाविनाभावी, अन्यथा एकत्वापत्तितः सामान्यल स्यैवायोगात् , सच असमानपरिणामो विशेषः उक्तद"वस्तुन एव समान परिणामः स एव सामान्यम् | असमानस्तु विशेषो, वस्त्वेकमुभयरूपं तु॥"
-श्राव• वृ०--(मलयगिरि पत्र ३७३

Page Navigation
1 ... 231 232 233 234 235 236 237 238 239 240 241 242 243