Book Title: Jain Darshan me Praman Mimansa
Author(s): Chhaganlal Shastri
Publisher: Mannalal Surana Memorial Trust Kolkatta
View full book text
________________
२२६]
जैन दर्शन में प्रमाण मीमासा
३२-स्तुतिश्चैक श्लोक प्रमाण, स्तोत्रं तु बहुश्लोक मानम् ॥
ह च० ५०-३ गाथा (अभयदेव कृत व्याख्या) ३३-आव ० ०-(मलयगिरि) ३४-वस्तुतः क्षणिकलादिविशेषणशुद्धपर्यायनंगमो नाभ्युपगच्छत्येव ।
किञ्चित् काल स्थाय्यशुद्धतदभ्युपगम स्तु सत्तामहासामान्यस्प द्रव्यांशस्य घटादिसत्तारुप-विशेष प्रस्तारमूलतयाऽशुद्धद्रव्याभ्युपगम एव पर्यवस्यतीति पर्यायार्थित्वं तस्य, अतएव सामान्यविशेषविषयमेदेन संग्रहव्यवहारयोरेवान्तवन शुद्धाशुद्ध द्रव्यास्तिकोऽयमिष्यत इति ।
[अने० पत्र० १०] ३५-तार्किकाणा त्रयो मेदा, आद्या द्रव्यार्थचो मताः।
सैद्धान्तिकानां चत्वारः, पर्यायार्थगताः परे॥-न्यायो १८ ३६-अनु० १४ ३७-न० र०-०१२ ३८-न चैवमितरांशप्रतिक्षेपित्वाद् दुर्गायत्वम्, तत् प्रतिक्षेपस्य प्राधान्य
मात्र एवोपयोगात्• न० २०-पृष्ठ १२ ३६-अन्यदेव हि सामान्यममिन्न जानकारणम् ।
विशेषोप्यन्य एवेति, मन्यते नैगमो नयः ॥ ४०-तत्वा० रा०-१,४२ ४१-यो नाम नयो नयान्तर-सापेक्षः परमार्थतः स्यात् पदप्रयोगमभिलपन्
सम्पूर्ण वस्तु गृह्णातीति प्रमाणान्तर्भावी, नयान्तरनिरपेक्षस्तु यो नयः स च नियमान् मिथ्यादृष्टिरेव सम्पूर्णवस्तुग्राहकाभावात्-इति
[भाचार्य मलयगिरि-श्राव० वृ० पत्र ३७१] ४२-'स्यादस्ति' इत्यादि प्रमाणम् , 'अस्त्येव' इत्यादि दुर्णयः, 'अस्ति'
इत्यादिकः सुनयो न तु संव्यवहारानम्, 'स्यादस्त्येव' इत्यादि सुनय
एव व्यवहारकारणम्... सन्म० टी० पृ०-४६ ४३-सदेव सत् स्यात् सदिति त्रिधार्थोमीयेत दुनीतिनय प्रमाणैः।
यथार्थदशी तु नयप्रमाण-पयेन दुनीतिपयत्वमास्थः।-स्था० म० २८ ४-(क) स्यान्जीव एव इत्युक्तेनेवोकान्तविषयः स्याच्छब्दः,
स्यादस्त्येव जीवः इत्युक्ते एकान्तविषयः स्याच्छाब्दः ।

Page Navigation
1 ... 232 233 234 235 236 237 238 239 240 241 242 243