Book Title: Jain Darshan me Praman Mimansa
Author(s): Chhaganlal Shastri
Publisher: Mannalal Surana Memorial Trust Kolkatta

View full book text
Previous | Next

Page 237
________________ जैन दर्शन में प्रमाण मीमांसा [229 सतत्त्वतो यथार्थतः, अन्यथा प्रथा स्वरूपान्तरापत्तिः, तथा दुग्धस्य दध्याकारेण परिणामः विकारः । १०~~'कार्यस्य कारणात्मकत्वात् । नहि कारणाद् भिन्नं कार्यम्” । - - ( शा० कौ० ६ ) ११ - " नहि कार्यकारणयोर्भेदः आश्रिताश्रयभावो वा वेदान्तिमिर म्युपगम्यते । कारणस्यैव सस्थानमात्रं कार्यमित्यभ्युपगमात्” । - (ब्रह्म शां० २ २ १७ ) १२- प्र० वा० २ १४६ १३ - भावस्स पत्थि णामो, णत्थि अभावस्स उप्पादो ।" ( पञ्चा० १५ ) १४ - " एवं सदी विणासो, असदो जीवस्स होइ उपादो” । ~ ( पञ्चा ६० ) १५ - नाशोऽपि द्विविधो ज्ञेयो, रूपान्तर विगोचरः । श्रर्थान्तर गतिश्चैव द्वितीयः परिकीर्तितः ॥ २५ || तत्रान्धतमसस्तेजो, रूपान्तरस्य सक्रमः । अणोरण्वतरपातो, १६ – प्रयोगविस्वसाभ्यां स्यादुत्पादो द्विविधस्तयोः । ह्यर्थान्तरगमश्च सः || २६ ॥ -- द्रव्यानु त० " आद्यो विशुद्धो नियमात् समुदायविवादजः ॥ १७ ॥ विवसा हि विना यत्नं जायते द्विविधः सच । तत्राद्य चेतनस्कधजन्यः समुदायोऽग्रिमः ॥ १८ ॥ सचित्त मिश्रजश्चान्यः स्यादेकत्वप्रकारकः । शरीराणां च वर्णादि, सुनिर्धारो भवत्यतः ॥ १६ ॥ यत् संयोगं विनैकत्वं, तद् द्रव्याशेन सिद्धता | यथा स्कन्ध विभागाणोः सिद्धस्यावरणक्षये ॥ २० ॥ स्कन्ध हेतुं बिना योगः, परयोगेण चोद्भवः । क्षणे चणे च पर्यायाद्यस्तदैकत्वमुच्यते ॥ २१ ॥ उत्पादो ननु धर्मादेः, परप्रत्ययतो भवेत् । निजप्रत्ययतो वापि, ज्ञात्वान्तर्नययोजनाम् ॥ २२ ॥ - द्रव्यानु० तर अध्या

Loading...

Page Navigation
1 ... 235 236 237 238 239 240 241 242 243