Book Title: Jain Darshan me Praman Mimansa
Author(s): Chhaganlal Shastri
Publisher: Mannalal Surana Memorial Trust Kolkatta
View full book text
________________
२२८१
जैन दर्शन में प्रमाण मीमांसा
१-भिन्तु न्या० १५॥ २-भिनु न्या. श६। ३-भिक्षु न्या. श८,९,१०॥ : दस : १-मिक्षु न्या० ५॥१८-१६ । २-द्वे सत्ये समुपाश्रित्य, बुद्धानां धर्म-देशना।
लोकसंवृतिसत्यं च, सत्यं च परमार्थतः -म० का० २४१८ सम्यग् मृपादर्शनलब्धभावं रूपद्वयं विभ्रति सर्वभावाः । सम्यग्दृशो यो विषयः स तत्त्वंमृपादृशां संवृतिसत्यमुक्तम् ॥ मृपादृशोऽपि द्विविधास्त इष्टा दीप्तेन्द्रिया इन्द्रिय दोषवन्तः। दुप्टेन्द्रियाणां किल वोध इष्ट सुस्थेन्द्रियज्ञानमपेक्ष्यमिथ्या ।।
-मा० का २३०।२४ ३-येन चात्मनात्मवत्सर्वमिदं जगत्तदेव सदाख्यं कारणं सत्य परमार्थ सत् ।
-छान्दो० उप० ६८७
-शा भा० पृ०६६१ Y-We can only know therelative truth but abso
lute truth is known only to the universal obser
ver mystenons universal Page 188 ५-जीवः शिवः शिवोजीवो, नान्तरं शिवजीवयो।
कर्मवद्धो मवेज्जीवः, कर्म-मुक्तः सदा शिवः ॥ ६ यताऽक्तात्मरूपं यत्, पूर्वापूर्वेण वर्तते ।
कालत्रयेपि तद् द्रव्य-मुपादान मिति स्मृतम् ।। ७ देखिए इसी ग्रन्थ का अनुमान प्रकरण । ८-सतोहि द्वयोः सम्बन्धः स्यान्न सदसत्तो रसतो ।
-(शां० मा० २-१-१८) 8-सतत्त्वतोऽन्यथा प्रथा विकार इत्युदीरितः ।
अतत्त्वतो ऽन्यथा प्रथा विवत इत्युटीरितः ॥-(वे० सा.)

Page Navigation
1 ... 234 235 236 237 238 239 240 241 242 243