Book Title: Jain Darshan me Praman Mimansa
Author(s): Chhaganlal Shastri
Publisher: Mannalal Surana Memorial Trust Kolkatta
View full book text
________________
जैन दर्शन में प्रमाण मीमांसा
[२२७
स्यादस्तीति सकलवस्तुग्राहकत्वात् प्रमाणवावयम्, स्यावस्त्येव द्रव्यमिति वस्त्वेकदेशग्राहकत्वान्नयवाक्यम् ॥
-पंचा० टी० पृ० ३२ (ख) पूर्व पंचास्तिकाये स्यादस्तीत्यादि प्रमाणवाक्येन प्रमाण सप्तमंगी व्याख्याता, अत्र तु स्यादस्त्येव यदेवकारग्रहणं तन्नय मतभगी
ज्ञापनार्थमिति भावार्थः।--प्रव० टी० पृ०१६२ ४५-वि० मा० गाथा-२२३२ १६-अने० पृ० ३१ ४७-(क) सन्म० पृ० ३१८
(ख) अने० पृ० ५५ ४८-नित्यं सत्वमसत्वं वा, हैतोरन्यानपेक्षणात् ।
अपेक्षातो हि भावानां, कादाचित्कत्वसभवः ॥ ४- सोस्ति प्रत्ययो लोके, याशब्दानुगमदृते ।
अनुविधमिवज्ञान, सर्व शब्देन भाषते ।"वा०प्र० १२४ ५०-तत्त्वा० श्लोक-२३६-४० ५१-स्था० ७३१५४२
आठ:
१-भिन्नु न्या० ५-२२ २-भिक्षु न्या० ५-२३ ३-भिनु न्या० ५२३ ४-मित्तु न्या० ५।२४। ५-भिन्तु न्या० ५२५ ६-भिन्नु न्या० ५।२७। ७-आगम सव्व निसेहे, नो सद्दी अहव देस पडिलेहे
"नो शब्द" के दो अर्थ होते है-सर्व-निषेध और देश-निरोध । यहाँ वो शब्द दोनों प्रकार के निषेध के अर्थ में प्रगुन होता है।

Page Navigation
1 ... 233 234 235 236 237 238 239 240 241 242 243