Book Title: Jain Darshan me Praman Mimansa
Author(s): Chhaganlal Shastri
Publisher: Mannalal Surana Memorial Trust Kolkatta

View full book text
Previous | Next

Page 232
________________ २२४] जैन दर्शन में प्रमाण मीमासा १२-यज्ञोपवीत परमं पवित्र, करेण धृत्वा शपथं करोमि । योगे वियोगे दिवसोऽङ्गनाया अणोरणीयान् महतो महीयान् ॥ १३-One interesting story is told about the ex planation of Relativity. Mrs Instein did not understand her husband's theories. One day she asked “What shall I say is Relativity quo The thinker replied with an unexpected parable, “When a man talks to a pretty girl for an hour it seems to bim only a minute but let him sit on a hot store for only a minute and it is longer than an hour. That is Relativity." १४--करिसण.. गउर अहालग झंडोवगरणस्स विविहस्स य अट्टाए पुढविहिंसति मंदबुद्धिया-प्रश्न ( आ. व. द्वार)-१ १५-स्था० २ १६-इह द्विविधा भावाः-तद्यथा हेतुग्राह्या अहेतुग्राह्याश्च । तत्र हेतग्राह्या जीवास्तित्वादयः तत्माधकप्रमाणसद्भावात् , अहेतुग्राह्या, अमव्यत्वादयः अस्मदाद्यपेक्षया तत् साधकहेतूनामसम्भवात्, प्रकृष्टज्ञानगोचरत्वात् तद्धेतूनामिति । -प्रज्ञा वृ० पद १ १७–ज्ञायेरन् हेतुवादेन, पदार्था यद्यतीन्द्रियाः। कालेनैतावता तेषां, कृतःस्यादर्थनिर्णयः ॥ -यो ६० स० १४६ १८-(क) नचैतदेव यत् तस्मात्, शुष्कतर्कमहो महान्। मिथ्याभिमानहेतुत्वात्, त्याज्य एव मुमुक्षुमिः ॥ -यो० • स० १४७ (ख) अन्यत एव श्रेयांस्यन्यत एव विचरन्ति वादिवृषाः । वाक्सरम्भः क्वचिदपि, न जगाद मुनिः शिवोपायम् ॥ -द्वाद्वा० ८७

Loading...

Page Navigation
1 ... 230 231 232 233 234 235 236 237 238 239 240 241 242 243