Book Title: Jain Darshan me Praman Mimansa
Author(s): Chhaganlal Shastri
Publisher: Mannalal Surana Memorial Trust Kolkatta

View full book text
Previous | Next

Page 231
________________ जैन दर्शन में प्रमाण मीमांसा [२२३ मूलव्याप्तुनिवृत्तौ तु, क्रमाक्रमनिवृत्तितः। क्रिया-कारकयोभं शान्नस्यादेतच्चतुष्टयम् ॥ ततो व्यासा (व्यासः ) समस्तस्य, प्रसिद्धश्चप्रमाणतः। चतुष्टयं सद्-इच्छमिरनेकान्तोवगम्यताम् || -तत्त्वा० २४६-२५१ । २-स. राक्ष ३--भग०७२ ४-(१) द्रव्य-तुल्य । (२) क्षेत्र-तुल्य। (३) काल-तुल्य । (४) भव-तुल्य । (५) भाव-तुल्य। (६) सस्थान-तुल्य । ५-भग० १८.१० ६-तत् परिणामिद्रव्यमेकस्मिनेवक्षणे एकेन स्वभावेन उत्पद्यते, परेण विनश्यति-अनन्तधर्मात्मकत्वाद वस्तुनः। -सू० वृ० १११५] ७-पारमैश्वर्ययुक्तत्वाद, आत्मैव मत ईश्वरः। स च कर्तेति निर्दोष, कर्तृवादो व्यवस्थित ॥ -शा वा० स० ८-उत्पाद्व्ययप्रौव्ययुक्तं सत् । -न० सू० पा२६) ६-(क) सृष्टि-स्थित्यन्तकरणी, ब्रह्मविष्णुशिवात्मिका । स सशं याति भगवानेक एव जनार्दनः ॥-वि० पु० शरा६६ (ख) एकं सत् विप्रा बहुधा वदन्ति ।-ऋग्० १११६४-४६। १०-चैदिकोव्यवहर्तव्यः, कर्तव्यः पुनराहतः। श्रोतव्यः सौगतो धर्मः, ध्यातव्यः परमः शिवः ॥ ११- अणोरणीयान् महतो महीयान् । कठ० उप० ११२।२०॥ (क) सदसद्वरेण्यम्...-मुण्डकोप० २१ (ख) यस्मात् परं नापरमस्ति किञ्चिद्, यस्मान्नाणीयो नन्यायोडA. स्तिकश्चित् । -श्वेताश्व० उप० ।

Loading...

Page Navigation
1 ... 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243