Book Title: Jain Darshan me Praman Mimansa
Author(s): Chhaganlal Shastri
Publisher: Mannalal Surana Memorial Trust Kolkatta

View full book text
Previous | Next

Page 226
________________ २१८] जैन दर्शन में प्रमाण मीमांसा ख-जीवेणं भते । जीवे ? जीवे-जीवे ? गोयमा । जीवे नाव नियमा जीवे, जीव-जीवेवि "नियमा। ...इ ह एकेन जीवशब्देन जीवो गृह्यते, द्वितीयेन च चैतन्यमिति जीवचैतन्ययोः परस्परेणाविनाभूतत्वाद जीवः चैतन्यमेव, चैतन्यमपि जीव एव..। -भग० ० ६।१० ५८-गाणे पुणणियम आया -भग० १२।१ । ५६-स्वस्मिन्नेव प्रमोत्पत्तिः स्वप्रमातृत्वमात्मनः । प्रमेयत्वमपि स्वस्य, प्रमितिश्चेयमागता ॥ -(तत्वा० श्लो० पृ० ४३) १-सनीय अस्थि असतोय नथि। गहरामो दिहिं न गहरामो किंचि ॥ -सू० २-६-१२ २-(क) पण्णवणिज्जा भावा, अणंतभागो नु अणभिलप्पाणं । पण्णवणिज्जाणं पुण, अणंतमागो सुयनिवद्धो ॥ -वि० भा० ३४१ (ख) नं० २३ 3-केवलनाणेणऽये नाउं जे तत्थ पण्णवण जोगे। ते भासइ तित्थयरो वइजोग सुनं हवा सेसं तत्र केवलज्ञानोपलब्धार्थाभिधायकः शब्दराशिः प्रोच्यमानस्तस्य भगवतो वाग्योग एव भवति, न श्रुतम्, तस्य भाषा पर्याप्त्यादिनाम कर्मोदयनिवन्धनत्वात्, श्रुतस्य च क्षायोपशमिकत्वात्, स च वागयोगो भवति श्रुतम् , 'शेषम्' अप्रधान द्रव्य-श्रुतमित्यर्थः; श्रोतृणा मावश्रुतकारणतया द्रव्यश्रुतं व्यवहीयते इति भावः । -नं वृ०५६ ४-प्र० नं० २०४१४३ ५-(क) इह च प्रथमद्वितीयचतुर्था अखण्डवस्वाश्रिताः, शेषाश्चत्वारो वस्तु देशभिता दर्शिताः, तथान्यै स्तृतीयोपि विकल्पोऽखण्डवस्त्वाश्रित एवोक्तः, तथाहि अखण्डस्य वस्तुनः स्वपर्यायैः परपर्यायैश्च विवक्षिवस्य- सहसत्वमिति । अतएवामिहितमाचाराङ्गटीकायाम्-इह

Loading...

Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243