Book Title: Jain Darshan me Praman Mimansa
Author(s): Chhaganlal Shastri
Publisher: Mannalal Surana Memorial Trust Kolkatta

View full book text
Previous | Next

Page 224
________________ 1 २१६] जैन दर्शन में प्रमाण मीमांसा भावात् क्वचिदेकांतप्रतिपादिका वा न तु सम्यग् यथावस्थितवस्तुतत्त्वनिर्णये स्यात् पदप्रयोगावस्थायामिति । - आचा० वृ० प० ३७० 1 ( ख ) प्रज्ञा० ११ ३३- म० नि० ( सव्वासव सुत्त ) ३४ – सन्म० ३।५४ ३५ - श्राचा० १-१-१ । ३६–दशवै० ४ १३ । ३७- भग० ७-२ । ३८ - (क) वृह० उप० २-३-११ । ( ख ) ४-२-११ । "" ३६~~यतो वाचो निवर्त्तन्ते, अप्राप्य मनसा सह । – तैत्त० उप० २२४ ४०म० नि० (चूल मालुक्य सुत्त ६ ) ४१--एकत्वसादृश्यप्रतीत्योः संकलनज्ञानरूपतया प्रत्यभिज्ञानता ऽनतिक्रमात् । प्र० क० मा० पृ० ३४५ ४२ -- अर्थादापत्तिः अर्थापत्तिः, आपत्ति : - प्राप्तिः प्रसगः यथा श्रभिधीयमानेऽर्थे चान्योर्थः प्रसज्यते सोऽर्थापत्तिः, यथा -- पीनोदेवदत्तो दिवा न मुड़क्ते, इत्यभिधानाद रात्रौ मुक्ते इति गम्यते । ४३ –– प्रमाणपचकं यत्र, वस्तुरूपेण जायते 1 वस्तुसत्तावत्रोधार्थ, तत्राऽभाव-प्रमाणता ॥ - मी० श्लो० वा० पृ० ४७३ | ४४- प्र० न० २।१ । ४५ --न्याया० पृ० २१ । सत्ताग्रहणात् अन्यस्य सत्ताग्रहणं ४६ – सम्भवः — अविनाभाविनोर्थस्य सम्भवः । श्रयं द्विविधः तत्र ( १ ) सम्भावनारूपः --- यथा - अमुको मनुष्यो वैश्योऽस्ति श्रतो धनिकोऽपिस्यात् । ( २ ) निर्णयरूपः यथा - अमुकस्य पार्श्वे यदि शतमस्ति तत् पंचाशता श्रवश्यं भाव्यम् । ४७ - ऐतिह्यः -- अनिर्दिष्टवक्तृकं प्रवादपारंपर्यम् । चरक में श्रागम को भी ऐतिह्य कहा है । " तत् प्रत्यक्षमनुमानमैतिह्यमौपम्यमिति । " च० वि०

Loading...

Page Navigation
1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243