Book Title: Jain Darshan me Praman Mimansa
Author(s): Chhaganlal Shastri
Publisher: Mannalal Surana Memorial Trust Kolkatta
View full book text
________________
२२०] जैन दर्शन में प्रमाण मीमांसा २३- नहि द्रव्यातिरेकेण पर्यायाः सन्ति केचन |
द्रव्यमेव ततः सत्यम्, भ्रान्तिरन्या तु चित्रवत् ॥ पर्यायव्यतिरेकेण द्रव्यं नास्तीह किंचन । भेट एव ततः सत्यो, भ्रान्तिस्तद् ध्रौव्य फ्ल्पना ॥ नामेदमेव पश्यामो, भेट नापि च केवलम् । जात्यन्तरं तु पश्याम-स्तेनानेकान्त साधनम् ॥
-उत्पा०२१-२२-२३ २४-आचा० ४११-२०६ २५-तक० (तीसरा भाग ) पृ० २०८ २६-Indian Philosophy Vol. 1 Page 305-6 २७-८० दि० अध्याय १५ पृ० ४६८ २८-सद्भावेवराभ्यामनभिलापे वस्तुनः फेवलं मूकत्वं जगतः स्यात् विधि
प्रतिषेधव्यवहारायोगात्... -अ० स० पृ० १२६ २६-अनेकान्तो प्यनेकान्तः, प्रमाण-नयसाधनः। अनेकान्तः प्रमाणान्ते, तदेकान्तोऽपितानयात् ॥
-स्वयं० ( अरजिन स्तुति) १८ ३०-आचार्य प्रवर श्री तुलसी गणी के एक लेख का अंश । ३१-०२-५-२६ । ३२-नो कस्मिन् धर्मिणि युगपत् सदसत्त्वादिविरुद्धधर्मसमावेशः सम्भवति
शीतोष्णवत् -ब्रह्म शां० २-२-३३ ३३-नील-कमल-यह सामानाधिकरण्य है। कमल में नील गुण के निमित्त
से 'नील' शब्द की और कमल-जाति के निमित्त से "कमल" शब्द की
प्रवृत्ति होती है। ३४-सिय ससरीरी निक्खमई सिय असरीरी निक्खमई -भग० २-१ ३५-नोकत्र नानाविरुद्धधर्मप्रतिपादकः स्याद्वादः किन्तपेक्षाभेदेन तदविरोध
द्योतकल्यात्पटसमभिव्याहृतवाक्यविशेषः -न्याय खं० श्लो० ४२ ३६-यदि येनैव प्रकारेण सत्त्वं, तेनैव असत्त्वं, येनैव च असत्त्वं, तेनैव सत्त्व
मभ्युपेयेत तदा स्याद विरोधः -प्र० न० २०५

Page Navigation
1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243