Book Title: Jain Darshan me Praman Mimansa
Author(s): Chhaganlal Shastri
Publisher: Mannalal Surana Memorial Trust Kolkatta
View full book text
________________
जैन दर्शन में प्रमाण मीमांसा
स्थान ८|३०| "ऐहि' नामासोपदेशो वेदादिः"
४८ प्र० नं० २०२/१
४६ - योगजादृष्टिजनितः, स तु प्रातिभसंशितः ।
[ २१७
संन्ध्येव दिनरात्रिभ्या, केवलश्रुतयोः पृथक् ॥ - अध्या० उप० २१२
५० -- - इन्द्रियादिव्राह्यसामग्री निरपेक्षं हि मनोमात्रसामग्रीप्रभवं अर्थ तथाभावप्रकाशं ज्ञानं प्रातिभेति प्रसिद्धम् - श्वो मे भ्राता श्रागन्ता'इत्यादिवत् - न्या० कु० पृ० ५२६ | अपि चानागतं ज्ञानमस्मदादेरपि क्वचित् ।
प्रमाणं प्रातिभं श्वो मे, भ्रातागन्तेति दृश्यते ॥ नानर्थज न सदिग्ध, न वाद विधुरीकृतम् । दुष्टकारणंञ्चेति,
प्रमाणमिदमिष्यताम् ॥
- ( न्या० मं० विवरण पृ० १०६-१०७ जयन्त )
५३ प्र० न० २५
५४ प्र० न० ३२
५५ - वि०
५६ - अष्टाविंशतिमेदविचारप्रक्रमेऽवग्रहादिमत्त्वं
- च०वि० ८५४३ |
५१ - पुब्बमदि-मय-मवेश्य तक्खणविशुद्ध गहित्था । अव्वा फलजोगा, बुद्धि श्रप्पत्तियानाम-नं० २ ५२ नं० २६
(क) श्रुतम् — सकेतकालभावी परोपदेशः श्रुतग्रन्थश्च ।
(ख) पूर्व तेन परिकर्मितमतेर्व्यवहारकाले तदनपेक्षमेव यद् उत्पद्यते तत् श्रुतनिचितम् । यत्तु श्रुताऽपरिकर्मितमतेः सहजमुपजायते तद्
श्रुत - निश्रितम् । - वि० भा० वृ० गाथा - १७७
० भा० गाथा ३००-३०६ ।
सामान्यं
धर्ममाश्रित्य |
अश्रुत निश्रितस्य श्रुत- निश्रित एवं अन्तर्भावो विवक्ष्यते श्रुता श्रुत
विशिष्टं धर्ममुररीकृत्य
निश्रित विचारप्रस्तावे तु अश्रुतनिश्रितत्त्वं श्रुतनिश्रितादश्रुतनिचितं पृथगेवेष्यते ... |
- वि० भा० वृ० ३०५
५७ क - जे विष्णाया से आया... जेण वियाणइ से श्राया - आचा०

Page Navigation
1 ... 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243