Book Title: Dharmsagariya Utsutrakhandanam
Author(s): Gunvinay Gani, Dharmsagar
Publisher: Jinduttsuri Gyanbhandar

View full book text
Previous | Next

Page 8
________________ धर्म सागरीय उत्सूत्रखण्डनम् तं पि न उत्तारिज्जइ बीयजिणेसरह ॥१॥” तथा श्रीजिनदत्तमूरिकृतोत्सूत्रपदोघट्टनकुलकेऽप्युक्तं तै:-"पूएइ मूलपडिम पि साविया" त इत्युत्सूत्र । नहि तेषां गुरूणां जिनपूजां कुर्वाणाः स्त्रियः स्नानादिकृत्येन शीतकाले माऽभूवन् दुःखिता इति स्त्रीषु रागोऽपूजामात्र निषेधकारणं, उष्णकाले स्नानादिना सुखस्यापि तासु सम्भवात , यदि शीतकाल एव तासां पूजा तैनिषिद्धा भवेत्तदा रागमूल| कत्वमपि तनिषेधे भवेत् , मौलपसिद्धमतिमाव्यतिरिक्तानां जिनप्रतिमानां पूजायास्तासु साक्षादनिषेधाच । नापि जिनमतिमासु द्वेषातः स्त्रीणां पूजानिषिद्धा, स्थाने स्थाने विधिचैत्ये विधिपूजायास्तः प्रशंसितखात , अविधिपूजामतिषेधे खविधायेव विद्वेषः, तद् | द्वेषस्य न्याय्यत्वेन नोक्तदोषः । नापि स्त्रीषु पूजाजनितफलं मा भूदिति द्वेषाद्वा पूजा निषिद्धा, सुगन्धिधूपाक्षतकुसुमप्रकरदीपनेवेद्यफलगीतनाव्यवाचादिविधिपूजानां तास्वनिषेधात् , तथा च सातिशयमौल जिनप्रतिमानां जिनशासनोमतिकारिकाणामकालसमुद्भूतमालिन्यभावेन दूषिताया योषितः करस्पर्शनाधिष्ठायकदेवताऽपगयो माभूदिति लाभविशेषमाकलय्य सातिशयमौलपतिमासु तासां स्पर्शेन तैः पूजानिषिद्धेतिx, तथा जिनपतिसूरिभिरप्युक्तं-" इत्थीणं देवपूआ निसेहो १५" तत इयमाचरणा न दोषावहा, चतुर्थी उक्तं च “श्रीजिन पडिमा पूजा भाँखी, ऋतुवंती नहीं पूजे नार जी। धन हाणी काया रोग इह भवे होवे, शासन मलिनता कारजी ॥ जिन अंग पूजती ऋतुवंती थाय जे, करे देव प्रभाव निसार जी। ते स्त्री न पजे देवाधिष्ठ मूल बिच, जे शासन उन्नति कार जी ॥१॥ आव्या पूर्व नवाणुं आदिजिन, चोमासी अजित शांति कीधीजी । तीरथ आशातना प्रभाव नष्टकारी, ऋतुर्वती पूजा निषेधी जी । सिद्धगिरि जिन दर्शन पूजन, सहुने चोमासे कीम निषेधुं जी।

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74