Book Title: Dharmsagariya Utsutrakhandanam Author(s): Gunvinay Gani, Dharmsagar Publisher: Jinduttsuri Gyanbhandar View full book textPage 6
________________ उत्सत्रखण्डनम् एतत्कर्मसमाचीर्णवन्तः, स्वगृहसर्वस्वं गृहस्वामिन एव विदन्ति, न परे, ततस्त्वयाऽऽगमिष्यदशुभोदयादिदै मलपित, वातिकवद् भक्षितधर्म हृत्पूरबीजबदा, यतः " दह्यमानाः सुतीक्ष्णेन, नीचाः परयशोऽग्निना । असक्तास्तत्पदं गन्तुं, ततो निन्दा प्रचक्रिरे ॥१॥" सागरीय तत औष्टिकत्वमेवासिद्धं चेत्तन्मतोत्सूत्रप्ररूपणा निर्मूलैब, औष्ट्रिकमतोत्सूत्रमिति? सपता उत्सूत्रमेव खयाऽऽलापि, उत्सूत्रोत्सूत्रतायां सूत्रोक्तता सिद्धा, दारिद्यदरिद्रतायां श्रीमत्तावद्, इति तामेव तदुक्तोत्सूत्रदूरिकरणेन दर्शयामः, स्थिरीभवोद्वेजिता भवता सर्वेऽपि साधवस्तद्वरनिर्यातनमेकपद एव विदध्महे, कदाचित्कृष्णनिशीथे दस्यूनामवसरो वासरे किल साधव एव प्रगल्भन्ते, 'लवणतरङ्गिणी हि इदगताम्भांसि सर्वाण्यप्येकसमय एव निश्शेषयिष्यतीति न्याय आपन्नोऽस्ति । १। (भवचूरिसहितातत्कृतागाथा) तं उस्सुत्तं चउहा, परूवणाभेअओ भवे एअं । नूणा' ऽहिया ऽजह-ताण किरियमजहत्थकहणं च ॥२॥ " तदेव उत्सूत्रं प्ररूपणाभेदतश्चतुर्दा भवेत, 'द्वन्द्वान्ते श्रूयमाणं पदं प्रत्येकमभिसम्बध्यत' इति न्यायात क्रिया शब्दस्य प्रत्येकमभिसम्बन्ध; IFEI 'नृणाहिय' त्ति न्यूनक्रिया १ अधिक क्रिया २ अयथास्थान क्रिया ३ चेति प्रय, चतुर्थं चायथार्थकथनं ४, वस्तुन इति गम्यं, चः समुच्चये।" १ वदता तेन स्वकीयं तपौष्ट्रिकमतत्वं निन्हवत्वं सङ्घबाह्यत्वं च दर्शितं, यदुक्तं “कलौ जिनमते जातो, धर्मसागरनिन्हवः । तपौष्ट्रिकमतस्तस्मात् , समुद्भूतः कदाग्रहात् ।।" अनेन तथैवास्य बहुभिः पूर्वजैः उष्ट्रिकामारुह्य खरी चारुह्य पलायनं कृतं, यतः पत्तने तथा स्तम्भनपुरादिषु सभामध्ये मलिन उपदेशो दत्तः यदुत-स्त्रो जिनपूजां कुर्वति अतुवती जाता सातिशयमूलजिनबिम्बं पूजयति तत्र न दोषस्ततस्तत्तिरस्कारदुःखतापेन तथा कृतं, तापानुकूलं नाम जातं स्वीकृतं च पाश्चात्यैरिति जीर्णपत्रे, शतपद्यां "गाढक्रियस्तापसः" इति नाम, सागरोत्पत्तौ विजयतिलकसरिरासे चाधिकं विद्यते ततस्सर्व ज्ञेयम् ।Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 74